SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप वृत्ति ॥ण ॥ ४२ ॥ झषिदनापि तत्कर्म-नीता सूरीन व्यजिज्ञपत् ॥ दत्त मे नगवंतो शक् । दीक्षा सं- सारतारिणी ॥४३॥ तहिज्ञाय नरेंशेऽपि । विशेषेण विरागवान् ॥ गुरुमन्यर्थयामास । दीक्षार्थ रचितांजलिः ॥ ४ ॥ गुरुरप्याह पुण्यार्थे । युज्यते न विलंबितुं । अस्मिन्नसारे संसारे । फलं खलु तपःक्रिया ॥ ४५ ॥ अथ सिंहरथं पुत्र-मनिषिच्य निजे पदे ॥ सन्मती दंपती दीक्षामाददाते तदंतिके ॥ ४६ ।। खजधारावदत्युग्रं । चरणाचरणाहतौ ॥ मायया वर्जितं शुई। चेरतुस्तौ तपोविधिं ॥ ७॥ इतः शीतलतीर्थेश-जन्मना पावनीकृतं ॥ श्रीनहिलपुरं प्राप्तावन्यदा गुरुन्निः सह ॥ ४ ॥ समूलं तत्र निर्मूल्य । कर्मकुंजं करेणुवत् ॥ विशुध्यानसंतत्या । केवलज्ञानमापतुः ।। ४ए ॥ क्रमेण पर्यस्तसमस्तकर्म-कलंकलेशं शशिनः कलेव । तत्केवलिइंघमनिंद्यवृत्तं । शिवोतमांगस्थितिमाप युक्तं ॥ ५ ॥ ॥इति श्रीरुपल्लीयगजे श्रीसंघतिलकमूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्रीशीलतरंगिण्यां शषिदत्ताकथा समाप्ता ॥ श्रीरस्तु । ॥३४णा For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy