SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥ ३४६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ता महासती ॥ कुमारपादविन्यस्तदृष्टिः संसदमासदत् ॥ १० ॥ कलापकं ॥ पतिव्रते जयजये -त्याशीर्वादपुरस्सरं ॥ पुष्पवृष्टिं तदा चक्रु-स्तन्मूर्ध्नि त्रिदशाः ॥ ११ ॥ रूपेण रुfruit दासीं । कुर्वाणां वीक्ष्य तां तदा !! प्रशशंसुः कुमारस्य । तस्यां रागाग्रहं जनाः ॥ || १२ | कौबेरीपतिरप्येतां । जामातुर्जीवनौषधं ॥ विलोक्य सहसा हृष्टः । समुइ श्व कौमुदीं ॥ १३ ॥ कुमारसहितामेता-मश्रारोप्य करीश्वरे || नीत्वा स्वसौधे स्नानाद्यैः । सच्चकार सगौरवं ॥ १४ ॥ विलूननासिकां छिन्न- कर्णयुग्मां नृपस्तदा ॥ विमंव्य बहुधा देशा-सुलसां निश्वासयत् || १५ || स्वीयां च पुत्रिकां गाढं । रूक्षाक्षरमतर्जयत् ॥ तत्रैव स्थापितस्तेन । कुमारश्च कियच्चिरं ॥ १६ ॥ अन्यदा कुमरोऽवादी - सशोक इव वल्लनां ॥ त्वत्पदे प्रहितो दंत । दुःखमास्ते सुहृमम ॥ १७ ॥ स्मेरमृषिदत्ताद । मा विषीद दयानिधे ॥ मयैव विदितं सर्व-मिदमौषधियोगतः ॥ १८ ॥ किंतु मे तं वरं देहि । तदानीं यः प्रतिश्रुतः ॥ प्रसीद नाथ जामिं मे । पमामिव रुक्मिणीं ॥ १७ ॥ अहो विवेकिनी तस्या-मप्यसौ करुणावती ॥ एवमस्ति For Private And Personal वृत्ति ॥ ३४६ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy