________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalashsagarsuri Gyanmandir
www.kobatirth.org
वृत्ति
शालोपत-जायारूप विजित्वरीं ॥ मां कुर्याः कमले तेऽचों । करिष्ये पूर्णकामिता ॥ ७॥ इतस्त-
तो विलोक्याथ । नाषितं सत्यया पुनः॥ क्व नु धूर्त प्रियाऽस्तीति । दर्शयामि चलाग्रतः॥ ॥ ३१॥ ॥ ॥ अथोडाय हरेरग्रे। नूयोऽन्नाषत रुक्मिणी ॥ अमूषु का नमस्या मे । ततः स.
त्यामदर्शयत् ॥ ६॥ त्वयैव पाठितैषापि । कपटैः पाटवं परं ॥ निर्लज्जा यदसौ स्वस्य । पादयोर्मामपातयत् ॥ ६॥ कृष्णः सस्मितमाहस्म । को दोषो वंदने स्वसुः॥ एषैव तव संतुष्टा । पूरयिष्यति वांठितं ॥ ६॥ कोपकंप्रतनूर्नामा । वायुवामितपत्रवत् ॥ नत्प्लुत्य खेदपाश्रोधि-ममा स्वावासमासदत् ॥ ६३ ॥ चं सर्वसपत्नीन्यो-ऽधिकसत्कारपूर्वकं ॥ रुक्मिणी पट्टराझीत्वे । स्थापयामास केशवः ॥ ६ ॥ एवं जनक्षयं कुर्वन् । सापत्न्यं च म. हाकलिं ॥ नारदः सिइिमाप्नोति । यत्तवीलस्य नितं ॥ ६५ ॥ इति केवलशीलपालने कथा ॥ अथ तपस्विनोऽपि शीलरहितस्य तदैपरीत्यमाह
॥ मूलम् ॥–दायावि तवस्सीवि हु । विसुनावोवि सीलपरिनहो ॥ न बह सि. ॐ वसुहमसमं । ता पालह उक्करं सीलं ॥ १३ ॥ व्याख्या-दाता सदा दानोन्मुखः, तपस्वी
For Private And Personal