SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir वति शोलोप हृत्य तः॥ ३४ ॥ अतिदक्षतया प्लक-प्रालंबं प्रावलंब्य सः ॥ गतोऽपि धुत वाहा-घनमे- तदवातरत् ॥ ३५ ॥ पुरस्सरेऽत्र कासारे । प्रक्षालितमुखो नृपः ॥ ननाम तापसं विश्व-लू॥३३०॥ तिनामकमुच्चकैः ॥ ३६ ।। सोऽपि कचमहाकव-वंशकेतुर्महामुनिः ॥ श्रिये जिनस्ते नान्नेय इत्याशिषमयोचत ॥ ३७ !! अन्योऽन्यं कुशलोदंतं । यावत्तावूचतुः सुखं ॥ तावदाविर्बनूवेपर ह । वने सांराविणं महत् ॥ ३० ॥ किमेतदिति साकूत-मूचुराश्रमवासिनः ॥ ममानुपद मार्गेण । नूनं मत्सैन्यमागमत् ॥ ३५ ॥ ज्ञात्वेति नूनदुबाय । सांत्वयामास वाहिनीं ॥ त. स्यौ च मासमेकं स । तत्रैवाराधयन्मुनीन् ॥ ४० ॥ तेनेदं कारयांचक्रे । पुण्यपायोधिचंमाः ॥ श्रीनानेयजिनेश्स्य । चैत्यमुद्दामतोरणं ॥ १ ॥ अथो निजपुरी नूमि-भुजे स्वैरं थियासवे ॥ ददौ कुलपतिस्तस्मै । मंत्रमेकं विषापहं ॥ ४२ ॥ राज्यं पालयतस्तस्या-ऽन्यदासीनस्य पर्षदि ॥ राज्यदौवारिकः कश्चि-तमुपेत्य व्यजिज्ञपत् ॥ ३ ॥ देवास्ति नगरी स्वस्ति-मती श्रीमंगलावता ॥ तां शशास महौजस्कः । कोणीः प्रि. । यदर्शनः ॥ ४ ॥ तस्य विद्युत्पन्ना जाया । यथा विद्युत्नमित्वतः ॥ तत्कुतिजा प्रीतिमती। ॥३३०॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy