SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोपर रीव । तरूपाल्यामलीयत ॥ १३ ॥ गवेषितापि ह्यस्मानिः । कानने सा शुलानना ॥ नैवाऽवृत्ति दर्शि पुनश्चित्र-वलरोव दरिदिन्तिः ॥ १४ ॥ तदाकर्य कुमारोऽपि । शिखीव घनगर्जितं ॥ ॥३०॥ प्रहृष्टः सह तैरेवा-चलत्तद्दर्शितावना ॥१५॥ प्राप्तश्चूतवनं लीन-स्तदंतश्च कुरंगवत् ॥ कु मारो विस्मयस्मेर स्तरलाही ददर्श तां ॥ १६ ॥ मुनिशापपरिघ्रष्टा । नूनमेषा सुरांगना ॥ मरौ कल्पलतेवेदृक् । स्त्रीरत्नं नूतले कुतः ॥ १७ ॥ छ तद्रूपमूढात्मा । यावदास्ते नृपांगनूः ॥ तावदाकर्ण्य सा सैन्य-तुमुलं प्रपलायिता ॥ १७ ॥ सैन्यमावास्य तत्रैव । सरस्तीरे मालिषु ॥ कुमारोऽपि स्मरावेश-परो बभ्राम तनं ॥ १ए । तामपश्यन गतो दूरं । कुमारस्तरलाशयः॥ चैत्यमेकमथैदिष्ट । पुरस्तात्तुंगतोरणं ॥ २० ॥ नूनमस्मिन् कुरंगाक्षी । सापि रम्या नविष्यति ॥ ध्यात्वेति नृपतेः सूनुः । प्रविवेश तदंतरे ।२२।। नान्नेयप्रतिमा तत्र । धन्यमन्यो विलोक्य सः।। अचिंतितफलं वन्य- ॥३२॥ * पुष्पैर्यावदपूजयत् ॥ २२ ॥ ज्योत्स्नयेव शशी ताव-नया बालिकया युतः ॥ तत्र स्फारजटा नारो। वृशे मुनिरुपागमत् ॥ २३ ॥ इंशेऽसौ किमु वा चंः । सादादथ मनोनवः ॥ निध्या For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy