SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥ ३२८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ष्ट-मनवद्यमिदं मम ॥ परं नित्यप्रमत्तत्वान्नाहं व्रतविधौ कमा ॥ १३ ॥ तङ्गृहस्थोचितं धमैं | नवपाताऽवलंबनं || प्रसद्य देहि मे जार-मिव दम्यस्य युक्तितः ॥ १४ ॥ सम्यक्त्वरत्नतस्यास्ततो दष्वा प्रवर्त्तिनी ॥ नवाच वत्से शीलं हि । परो धर्मों मृगीदृशां ॥ १५ ॥ स्वयं निवृत्यते पापात्परश्चापि निवर्त्तते ॥ इति शीलवतं पाल्य - मन्यपुंवर्जनात्मकं ॥ १६ ॥ इत एवार्कचंतं । कीर्त्तिर्नृत्यति नूतले । इत एव च कल्याण-स्थानं मुक्तिरवाप्यते ॥ १७ ॥ कुलांगनानामत्रैव [ जवे सर्वमनोरथाः ॥ एतत्प्रजावाज्जायते । मेघादिव लतां कुराः ॥ १८ ॥ परलोके च संसारे । दुःख दौर्गत्यनूनृतां ॥ चिरं वज्रायुधीभूय । पारंपर्येण मुक्तिदं || १७ || श्रुत्वेत्य मंदानंदेन । प्रोल्लसत्पुलकोदया || नियमं प्रतिपेदे तं । सादरं रतिसुंदरी ॥ २० ॥ इतश्च नंदनानिख्ये । नगरे चंनूभुजा || स्वकार्ये प्रहितो दूतः श्रीसाकेतात्समागमत् ॥ २१ ॥ देशस्वरूपकथना -ऽवसरे दूततो नृपः ॥ शुश्राव रतिसुंदर्या । रूपातिशयसंपदं ।। २२ ।। ततोऽनुरागसंजार - निस्तं श्वंभूपतिः ॥ तदर्थं मंत्रिणं मैत्री - नरकेसरिभूपतेः || २३ || ततो योग्यानिसंबंधं । मत्वा साकेतनायकः ॥ रोहिणीमित्र चंशय । दक्ष For Private And Personal वृत्ति ॥ ३१८ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy