________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झीलोप
वृत्ति
I
तनवइंग-वैरस्यं मा कृथा वृथा ।। ५१ ॥ परेयुर्वैर मुत्रास्य । बालान वात्येव पल्लवान् ॥ दे- वानवंदत स्वैरं । वनमाश्रित्य किंचन ॥५॥ तत्पृष्टे जिनदासोऽपि । गतस्तत्रानिवंद्य तां ॥ योजितांजलिरप्रादी-त्का त्वं धर्मैकमानसा ।। ५३ ॥ सापि तं श्रावकं मत्वा । सर्व खोदंतमाख्यत । तत् श्रुत्वा सोऽप्यनाणीनां । साधु सावि त्वमीक्षिता ॥ ५४॥ यतस्त्वदर्थमेवाहं । वत्सेऽत्र समुपागमं ॥ प्रेषितो वीरदासेन | सुहृदा नृगुकलतः ॥ ५५ ॥ तस्मान्मा खिद्यथाः सर्वं । साधु संघटयिष्यते ॥ समये सुप्रयुक्तायाः । किमसाध्यं यतो मतेः ॥ ५६ ॥ परमद्य करिण्येव । त्वया सर्वान्निसारतः ॥ त्या घटनांडादि । प्रसर्तव्यं नृपाध्वनि ॥ ॥ ५७ ॥ संकेत्येति पुरस्तस्थौ । गता सापि तथाऽकरोत् ॥ नृपः सकृपमादस्म । जिनदासमिहांतरे ॥ ७ ॥ अहिलीनूतया नूत-रूपया हा स्त्रियाऽनया ॥ नद्यानमिव वानर्या । पुरमेतउपजुतं ॥ ५ ॥ तस्मादस्माकमेताव-उपरोधादनर्थदां ॥ विपैनां जलधेः पारे । चित्रि- गीमिव दूरतः ॥ ६ ॥
नृपादेशान्मुदापनो । जिनदासोऽश्र नर्मदा ॥ नियंत्र्य निगमैनिन्ये । साई दिव्यौषधी
॥३१॥
For Private And Personal