SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir वात शीलोप० ॥ ३० ॥ युग्मं ॥ इतश्च गणिका वीर-दासे प्रचलिते ततः ॥ नर्मदासुंदरीमाह । हिरण्याथै हताशया॥ ॥११॥ ॥ ३१ ॥ न वेश्यात्वमादृत्य । स्वजन्म सफलीकुरु ॥ नर्वशीव महेश्स्य । मान्या नव महीभुजः ॥ ३५ ॥ दस्तौ तशाक्यदग्धेव । धुनाना नर्मदाऽवदत् ॥ जीवत्याः शीलमाणिक्यं । कोऽयं मे दर्जुमिच्छति ॥ ३३ ॥ वेश्याह सफलं जन्मा-ऽस्माकमेव महीतले ॥ इहस्था अपियाः स्वैरं । लोगान मुंजीमहे वयं ॥ ३४ ॥ नर्मदाह सुखैरेन्निः । कः स्वं वंचयते शिवा तु ॥ कुर्वति बालका एव । माणिक्यैश्चरणकयं ॥३५॥ इति तच्चसा कोप-मापना हरिणी - रयात् ॥ तमाजघ्ने वांछिताप्त्यै । जडश्चिंतामणिमिव ॥ ३६ ॥ ताड्यमाना च साऽस्मार्षी चिने पंचनमस्कृति॥ अकस्मात्तत्प्रनावाच्च । वेश्या प्राणैरमुच्यत ॥३॥ अथ मंत्री नृपादेशाया श्यामृत्योरनंतरं ॥ तत्पदे स्थापनायालं । प्रार्थयामास नर्मदां ॥ ३० ॥ प्रभुत्वे स्वेचया झा- त्वा । निर्गमोपायमात्मनः॥ सती तवचनं मेने । स्त्रीत्वं हरिरिवात्मनः॥ ३॥ अथ मंत्रिमुखात् श्रुत्वा । तत्सौंदर्य नरेश्वरः॥ एनामानेतुमुत्सुक्तः । प्रजिघाय सुखासनं ॥ ४० ॥ ३११ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy