SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति झालोपपि कष्टमाधने। निवः कटुरितीरिते॥५॥ वियोगा प्रेयसा साई ।नावी ते कर्मदोषतः॥ स्वा- Kर्जितं कर्म भुंजानः। को विज्ञो दुर्मनायते ॥ ५७ ॥ प्रबोध्येति गतः साधुः । स्वमार्गे प्रण॥३०॥ तोऽनया ॥ रुदती स्थापिताशाश्वास्य । पत्या गृहमिमाय च ॥ ५० ॥ निराबाधं वितन्वाना। जिनधर्ममनारतं ॥ सुखं निर्गमयामास । कालं किंचिन्महासती ॥ एए ॥ अन्येयुरार्षदनो. ऽपि । व्यवसायचिकीर्षया ॥ प्रतस्थे यवनदीपं । तद्देशोचितन्नांडयुक् ॥६॥ पत्या सा स्थाप्यमानापि । गृहे गाढ़े कदाग्रहात् ॥ चचाल सह पलाश-पत्रश्रेणीव वात्यया ॥३१॥ यावत्पोतमथारुह्य । याति मध्यं पयोनिधेः ॥ गीतं केनापि दूरेण । गीयमानं तदाऽाणोत् ॥२॥ नर्मदासुंदरी ताव-स्वरलकणदक्षिणा ॥ निशीथे तं निशम्याह । पतिमावर्जतः स. तः ॥ ६॥ स्वामिन् योऽस्त्येष गीतानि । गायन्मधुरया गिरा । श्यामांगः स्थूलपाण्यंहि-के. शो ज्ञेयः स सत्त्ववान् ॥ ६॥ गुह्येऽस्य मशकः श्रोणौ । दक्षिणे लांउनं तथा ।। ज्ञात्रिंशर्षद शीयः। पृथुवकाः स विद्यते ॥ ५ ॥ आर्षदत्तोऽप्यन दध्यौ । नूनमेषा मदंगना ॥ स्निग्धास्ति साईमेतेन । कौशिकेनेव मे ॥३०॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy