SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥ ३०० ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir निर्मासै-रापृय श्वसुरं ततः ॥ स्मरो रत्येव संयुक्तः । कांतया स्वपुरं गतः ॥ १३ ॥ तत्राभिनंदितः पित्रा । सदैव रुषिदत्तया ॥ रुश्दत्तोऽत्यजज्जैन-धर्म रत्नमिवार्जकः ॥ ॥ १४ ॥ षित्तापि मिथ्यात्वं । तस्य संसर्गतोऽनजत् ॥ शबेन मिलितो वायु-दौर्गध्यै किनाते || १५ || मत्वेति शुइजैनाच्यां । तत्पितृभ्यामसौ ततः ॥ पुत्रजन्म विवाहादौ । दूरापास्ता व्यधीयत ॥ १६ ॥ सा महेश्वरदत्ताख्यं । क्रमेण सुषुवे सुतं । समये यौवनं प्राप। सोऽपि सर्वकलायुतः ॥ १७ ॥ इतश्च सहदेवस्य । रुषित्ताग्रजन्मनः ॥ दयिता सुंदरी गसुस्वप्रसूचितं ॥ १८ ॥ तस्याश्च नर्मदानद्यां । संजाते स्नानदोहदे ॥ सहदेवः स्वसार्थे चा-नैषीत्तत्रैव तामतः ॥ १७ ॥ शुभेऽह्नि जायया साई - मर्चयित्या यथाविवि ॥ प्रविश्य नर्मदामध्यं । जलकेलिमसूत्रयत् ॥ २० ॥ तत्रैव सहदेवोऽपि । व्यवसायसुखे स्थितः ॥ नगरं स्थापयामास । नर्मदापुरसंज्ञकं ॥ २१ ॥ जिनमंदिरमातेने । तत्र तुंगं सुमेरुवत् ॥ सम्यक्त्वपिंपोषाय | पुण्यपिंरुमिवात्मनः ॥ २२ ॥ | स्वस्वस्थानानि संत्यज्य । नूयांसो व्यवहारिणः ॥ तत्रागत्य स्थितिं चक्रुः । सरोजे - For Private And Personal वृत्ति. ॥ ३०० ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy