SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शीलोपनमपि प्रीत्या । निराकृत्याद्य तं रुपा ॥ रुक्मिणा शिशुपालाय । वत्से दत्तासि संप्रति ॥१६॥ शिशुपालस्य वैरूप्यं । पुरा विज्ञाय नारदात् ॥ तस्मै दत्तां तदाकर्ण्य । विषादाहुर्मनायिता ॥ ॥ ७॥ ॥ १७ ॥ ज्ञानिवाणी नवेन्मिथ्या । किं कदापीति नापिणी ॥ रुक्मिणी केशवे रक्तां । नि श्चिकाय पितृस्वसा ॥१७॥ युग्मं ॥ ततः शीघ्रं सा दूतेन । कृष्णमेवं व्यजिज्ञपत् ॥ रुक्मिएयामनुरूपायां । सानुरागं मनोऽथ चेत् ।। १५ ॥ शीघ्रमेयास्तदा गुप्त-वृत्त्या माघाष्टमीदिने ॥ नागार्चनबलाच्चैना-मानयिष्याम्यहं वने ॥ २० ॥ इतश्च कुंडिने क्तृप्त-वैवाहिकमहोत्सवे ॥ शिशुपालः समन्यागात् । तत्पाणिग्रहणोत्सुकः ॥ १ ॥ विज्ञायागमनं तस्य । कलिप्रियमुनेर्मुखात् ॥ रथक्ष्यमथारुह्या-जग्मतुः सीरिशाह्मिणौ ॥ २२ ॥ पूर्वसंकेतिते स्थाने । पितृस्वस्रा पुरस्कृतां ॥ निरीक्ष्य रुक्मिणी पीन–वकोजन्नरमंथरां ॥ २३ ॥ यादृशी नारदेनोक्ता । ततोऽप्येषाऽतिरिच्यते ॥ इत्यनुध्या- य गोविंदः । सरागमिदमूचिवान् ॥ १४ ॥ युग्मं ॥ नई समागतो दूरा-दनुरागवशंवदः ॥ त्वामहं संस्मरन् शृंगः । कल्पशेरिव मंजरीं ॥ २५ ॥ तस्मादलं विलंबेन । समारोह द्रुतं ॥७॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy