SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १०३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ २० ॥ रकिंकिलिकाजाल - कलनादप्रहर्षुलः ॥ दत्तकर्णः शिशुस्तस्थौ । ध्यानस्थ इव योगवित् ॥ २१ ॥ एकदा बाल्यचापल्य- लीलया मातुलांकतः ॥ विमानकिंकिलीं कर्षन् । पालिना पतितो भुवि ॥ २२ ॥ हा दैव तादृशं दुःखं । दत्वा न खलु तृप्तवान् ॥ यत्पुत्रवदनप्रेका - सुखं न कमसे मम || २३ || हा दतास्मि दतं व्योम-यानं सह सुखाशया ॥ नूनं मे चूर्णितो बालः । शिलया दृषदाऽथवा ॥ २४ ॥ जागिनेय्यामिति प्रौच्चैः । क्रंदत्यां खेचराधिपः द्रुतं विमानादुत्प्लुत्य । तं प्रदेशमवातरत् ॥ २५ ॥ ददर्श च तदीयेन । वज्रसारेण वर्ष्मणा ॥ संचूरित शिलाचूर्ण-मध्यस्थायिनमर्द्धकं || २६ || शिरसाघ्राय सस्नेहं । यूत्कृत्य परितो भुवं ॥ कराभ्यामाददे बालं । माणिक्यमिव पंकतः ॥ २७ ॥ करपंकेरुहाभ्यां तं । मरालमिव लालयन् ॥ अर्पयामास जामेय्या । उपायनमिवार्जकं ||२८|| अक्षताऽवयवं सूनु-मालोक्य मुदिताशया !! सती प्राप्तनिधानेव । तं पस्पर्श मुहुर्मुहुः || २‍ || शिशुनाऽप्यमुना चित्रं । शिला संचूर्णिता यतः ॥ तं शिलाचूर इत्याद । तदाप्रभृति मातुलः ॥ ३० ॥ सोत्सवं खेचरो निन्ये । जागिनेयीं निजं गृहं ॥ स्वजने चिरदृष्टे हि । प्रा For Private And Personal वृत्ति ॥ २०३॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy