SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir झीलोप वृत्ति ॥२३॥ विशेष रूपवेषयोः॥ १५ ॥ सचिवः प्राह देवायं । नविष्यदत्तनामकः ॥ जन्मतोऽष्टादशे व । मुक्तिगामी जिनोदितः ॥ १५ ॥ कन्यां नविष्यद्दत्तस्य । गुणाधिकतया नृपः ॥ प्रदित्सुरपि चाल्पायु-रित्याशंक्य न दत्तवान् ॥ १६ ॥ यात्रायां शाश्वतत्रे । दीपे नंदीश्वरे तदा॥ विद्याधरसहस्राणि । महा सममीमिलन ॥ १७ ॥ तत्रांजनसुराधीशः। प्रल्हादननृपांगजं ॥ पवनंजयमालोक्य । योग्यं कन्यां ददौ मुदा ॥ १० ॥ दत्तं नैमित्तिकैर्लग्नं । सद्यः स्तो कदिनांतरे ॥ योग्यसंघटनाप्रीतौ । तौ स्वगेहमुपेयतुः ।। १५ । समृरनुसारेणां-जनकेतुर्महीपतिः ॥ चक्रे विवाहसामग्रीं । साटोपां महदुत्सवात् ॥ २० ॥ ससमनपरीवारः । संरंनेण महीयसा ॥ समेत्य वर्तुले तस्थौ । श्रीमानससरोवरे ॥२१॥ श्रीप्रह्लादनरेंशय । महाविवर्दकाम्यया ॥ विस्तरेण समागंतुं । प्राहिणोलनपत्रिकां ॥ ॥२॥ आह्वास्त स्वजनान् सोऽपि । जन्ययात्रार्थमादरात् ॥ सत्यां समृझे पुत्रादि-का- ये के के न सोद्यमाः ॥ २३ ॥ श्तश्चर्षन्नदत्तोऽपि । बन्नाण पवनंजय ॥ मित्र मैत्रीनवं प्रेम । पत्नीप्रेम्णा तिरोत्स्यते ॥ २४ ॥ कुमारः प्राह सस्मेरं । सखे कौतुकमस्ति मे ॥ गत्वा श्शा For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy