SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शीलोप वृत्ति ॥१॥ सुंदरी ॥ तपोधना गणमध्ये । निषसाद यथाक्रमं ॥ १ ॥ देशनांते प्रभुं साधून | साध्वी- श्वापि प्रणम्य सः॥ प्रमोदमेदुरोऽगठ-दयोध्यां नरतेश्वरः ॥ ए ॥ सुंदर्यपि धिा शिक्षामादाय मतिमछा ॥ चारित्रं निरतीचारं । विधिवत्पर्यपालयत् ॥ ए३ ॥ निहत्य घातिकर्माणि । निरवद्यतपःक्रमैः ॥ अवाप केवलज्ञानं । स्वातौ शुक्तिर्व मौक्तिकं ॥ ए४ ॥ अतुल्य शीलोज्ज्वलतासमुत्र-मापाख्य कैवल्यमनल्पकालं ॥ अष्टापदे शैलवरे प्रपेदे । श्रीसुंदरी मो. कमनंतसौख्यं ॥ ए५॥ ॥ इति श्रीरुपल्लीयगो नट्टारकश्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरि विरचितायां श्रीशीलोपदेशमालावृत्तौ शीलतरंगिण्यां सुंदरीकथा समाप्ता । अथांजनासुंदरीदृष्टांतमाह अत्रैव जंबूहीपेऽस्ति । शाश्वतस्वस्तिमंदिरं ॥ वैताढ्यपर्वते विद्या-धरश्रेणियुगांकितं ॥ ॥१॥ पुरं प्रह्लादनं तत्र । प्रसिई सिजनूमिवत् ॥ जेतुं स्वर्गमिवोऊर्ध्व-चंशालासमा- कुलं ॥ २॥ प्रह्लादो नाम नूमीइ-स्तत्र शात्रवशातनः ॥ सहस्ररश्मिराकाशे । यत्प्रताप - ॥१॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy