SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति शीलोप मुय । स्मर पंचनमस्कृति ॥ ३३ ॥ प्राणा यस्य नमस्कारं । स्मरंतो यांति निर्मलाः ॥ न याति यदि मोदं स । ध्रुवं वैमानिको नवेत् ॥ ३४ ॥ शिवाव्रतानि चत्वारि । पंचैवाऽणुव्रता॥१३॥ नि च ॥ गुणास्त्रयश्चेत्यादत्स्व । श्रावकछादशवतीं ॥ ३५ ॥ मित्रपुत्रकलत्रादिनैकोऽपि श रणं भुवि ॥ धर्म एव परित्राणं । परत्रेह च देहिनां ॥३६॥ नूयोऽपि उर्लनां मत्वा । सामग्री नृलवादिकां ॥ गृहाण तत्फलं तस्मा-मा प्रमादीमहामते ॥३७॥ इति तचसा शांतकोपः सर्वं प्रपद्य तत् ॥ संवेगनिनरं मृत्वा । ब्रह्मलोकेऽनवत्सुरः ॥ ३ ॥ सती मदनरेखा च । पुत्रे चंश्यशोऽन्निधे ॥ परिछदे च सर्वस्मिन् । हाहाकारं रुदत्यSपि ॥ ३५ ॥ ध्यायतीचमहं किं न । गर्जतो विलयं गता ॥ विझबनैकसाफल्यं । रूपं यस्या दहाऽनवत् ॥४०॥ यतोऽहमेव निश्छद्म-चित्तस्य प्रेयसोऽधुना ॥ विनाशकारणं जज्ञे । चंदनस्येव सौरनं ॥४१॥ मनिमित्तं च येनायं । हतो बंधुरात्मना ॥ शीलं मे स विलो- प्ताऽन-स्तक्ष्यं यत्नतो मया ॥ ४२ ॥ ध्यात्वेति सर्व पुत्रादि । विमुच्य तृणवत्तदा ॥ धारयं. त्युदरे गर्ने । सा निश्येव पलायिता ॥ ३ ॥ प्राच्यां व्रजंती पादाधः-कर्करादिकबाधया | ॥२३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy