SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप र ॥श्य कनृपान्विता ॥६५॥ सोत्सवं प्रापयामास । सदनं नृपतिः सती ॥ जिनधर्ममयादिदत् । वृत्ति सुन्नश सर्वसाक्षिकं ॥ ७० ॥ तमादृत्य नरेंशेऽपि । सती स्तुत्वा गृहेऽगमत् ॥ साश्चर्याः स-4 लोकाश्च । जग्मुनिजनिजं गृहं ॥ १ ॥ पश्चात्तापपरेणाथ । कुटुंबेनापि मानिता ॥ अन्यनंद्यत चागत्य । पितृन्यां तत्र सा सती ॥७२॥ सा बुझ्दासेन निपत्य दासवत् । पदाजयुग्मे दमिता महासती ॥ गृहस्थधर्मं प्रतिपाल्य संयमं । प्रपद्य चांते सुगति समन्वनूत्र ॥७३॥ इति श्रीरुपल्लीयगळे श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्रीशीलतरंगिण्यां सुन्नज्ञसतीकथा समाप्ता ॥ श्रीरस्तु ॥ शोलरक्षायै महासतीनां राज्यादिसुखेष्वलुब्धतामाह ॥ मूलम् ॥—नियसोलररकणलं । तणं व रजं च परिहरंतीए ॥ सयलसईणं मले। - हरेहा मयणरेहाए ॥ ५३ ॥ व्याख्या—निजशीलरक्षणार्थ तृणमिव राज्यमपि परिहरंत्या ॥५॥ इह जगति सकलसतीनां मध्ये मदनरेखाया युगबाहुयुवराजनार्याया रेखा मर्यादा, शीलपालने सतीषु तस्या एवोत्कर्षः, इति गाथार्थः, नावार्थ दृष्टांतेनाह म For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy