SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १५७ ॥ www.kobatirth.org 33 तालितां ॥ ४८ ॥ काचिद्वंधेन सूत्रस्य । चालिन्याः कापि चालने || कूपे किती का चिच । विगुप्ता तत्र नायका ॥ ४९ ॥ श्वश्रूम विनीतात्मा । सुना मधुरं जगौ ॥ चेदादिशसि तन्मातः | स्वमप्यालोकयेऽधुना ॥ ५० ॥ श्वश्रूराख्यत्सोपहासं । सतीत्वं ज्ञातमेव ते || पुराऽस्मानिरिदानीं तु । मा विगुप्याः पुरीजने ॥ ५१ ॥ एताः सत्योऽपि पूरं । नैवातुं क्षमाः ॥ सत्यं त्वमीशिषे नित्यं । या जैनमुनिसेविका ॥ ५२ ॥ युक्तमुक्तमिदं मातः । सत्त्वं संप्रति दुर्घटं ॥ तथापि पंचाचारेण । करिष्ये स्वपरीक्षणं ॥ ५३ ॥ ब्रुवाति सुन तु । हास्यमाना ननांदृनिः ॥ शुचिधैतपरीधाना । स्मृतपंचनमस्कृतिः ॥ ५४ ॥ विधाय तंतुना बद्धां । चालनीं च गुणैरिव ॥ चिप कूपे साश्वर्यं । वीक्ष्यमाणा जनव्रजैः ॥ ॥ ५५ ॥ युग्मं ॥ नद्दधार ततः कूपा - चालनीं जलसंभृतां ॥ बिणि रुरुधुः सिद्धा । इव कौतुककांक्षिणः ॥ ५६ ॥ तावतो जारतोऽप्याशु | रक्षिताः सूत्रतंतत्रः ॥ तवील सिदचूर्णेन । वज्रदार्व्यमिता इव ॥ ५७ ॥ तत्रैत्य सपरीवारः । प्रांजलिः प्राद नूपतिः । साधु साधु सति क्षिप्रं । पुरीद्वाराण्यपा Acharya Shri Kallashsagarsuri Gyanmandir For Private And Personal वृत्ति 1124311
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy