SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १२८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir हला ॥ ३७ ॥ ऊंचे च सुहृदस्तेऽद्य । न वपुःपाटवं तथा ॥ सुदर्शन सुधादृष्ट्या । तत्तमागत्यतोषय ॥ ३८ ॥ मित्रप्रीत्या डुतं सोऽपि । गतस्तन्मंदिरे तदा ॥ क्व मे मित्रमिति प्रोक्ते । निर्वातेऽस्तीति साऽवदत् || ३ || निगोदेषु प्रमादीव । तयानीतो गृहांतरे || कामुकी कामयामास । विभ्रमैस्तमश्रो रहः ॥ ४० ॥ द्वारं दत्वा श्लथश्रोणि-बंधा निस्त्रपमालपत् ॥ प्रत्युत्पन्नमतिः सोऽपि । तामिवं प्राह सस्मितं ॥ ४१ ॥ इदमेव फलं यूनां । संसारे सारतोप्रिते । किं त्वदं षंढनावेन । नये धात्रा विडंबितः ॥ ४२ ॥ तन्नामिनि वृथा जांता । मयि रूपधारिणि ॥ क्षुधाक्रांतस्तालफला - ऽभिलाषी पथिको यथा ॥ ४३ ॥ वोकापन्ना ततो ग- युक्त्वा दिजांगना || द्वारमुन्मुइयामास । सद श्रेष्टिमनोरथैः || ४४ ॥ ततो जीव इवो निन्न-ग्रंथिर्निर्गत्य स द्रुतं ॥ जवं तृणमिव ध्यायन् । ययौ सरलवर्त्मना ॥ ४५ ॥ राक्षसीन्य इव स्त्रीय-स्ततो जीरुः सुदर्शनः ॥ परगेहे न गंतव्यं । निश्विकायेत्यतः परं ॥ ४६ ॥ मूर्तो योग इवाऽजस्रं । धर्मध्यानपरस्ततः ॥ सर्वकर्माणि वश्यात्मा । निरवद्यतयाऽाचरत् ॥ || ४७ ॥ अथान्यदा सदादाय । सुदर्शनं पुरोधसा ॥ ययौ क्रीडितुमुद्यानं । राजा श्रीदधि For Private And Personal वृत्ति ॥ २२८ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy