SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप ध्वं मुधा यस्मा-सुन्नित्यं नविता प्रगे ॥ ४ ॥ इदमेव सुनिक्षस्य । ध्रुवमादिश्य लक्षणं ॥ वृत्ति प्रेषितोऽहं तदा वज-सूरिनिनिराशिन्निः ॥ ५॥ इति तच्चसा तस्मा-निवृत्ता अपमृत्युतः ५ ॥२॥ ॥ प्रातर्देशांतराचस्य-पोताः प्राप्ताश्च नूरिशः ॥ ६ ॥ जातं सुन्निदं श्रीश्रेष्टि-सूनवोऽय प्र. बुद्ध्य ते ॥ चत्वारोऽपि चतुर्थार्थ-लिप्सया जगृहुव्रतं ॥ ७॥ चत्वारः स्थापिता गहा-स्तनाकल ना प्रथिताश्च ते॥ अतोऽसौ वजसेनाख्या । शाखाद्यापि प्रवर्तते ॥॥ ज्ञवं प्रनावकशिरोमु कुटायमाने । वजे सुरास्पदमुपेयुषि लब्धिसिंधौ ॥ विश्वेदमापदिह संहननं चतुर्थे । क्षेत्रे तदादिदिवसादशमं च पूर्व ॥ ए॥ ___॥इति श्रीरुपल्लीयग श्रीसंघतिलकसूरिपट्टावतंससोमतिलकसूरिविरचितायां श्रीशी. लोपदेशमालावृत्तौ शीलतरंगिण्यां श्रीवजसूरिचरितं समाप्तं ॥ श्रीरस्तु ॥ शीलपालनसामर्थ्यास्त्रियोपि पूज्यतामुपदिशन्नाह ॥२२॥ ॥ मूजम् ।।—पालंती नियसीलं । गवंती सुधम्ममग्गमि ॥ रहनेमि मुर्णिपि जए। पुजा राईमई अज्जा ॥ ३ ॥ व्याख्या-निजं शीलं पालयंती, श्रीनेमेर्दीकाकवीकारानंतर For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy