SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शीलोपन तेज श्वोदितं ॥ प्रनाते तं समालोक्य । नयाऽवंदिष्ट मालिकः ॥ भए॥ ( ऊचे च हर्षवानस्मि । त्वन्मुखप्रेरणादहं ॥ परमादिश कृत्यं मे । ततो वजोऽप्यन्नाप॥१७॥ त ॥ ५० ॥ गरीयःसंघकार्येऽहं । पुष्पाण्याहर्तुमागतः ॥ तेषां दाने कमस्त्वं च । रत्नानामि. व रोदणः ॥५१॥ पुष्पाणि विंशतिर्लदा। नवंत्यत्र निरंतरं ॥ अतः स्वैरं समादाय । मां कृता. र्थय संप्रति ॥५॥ पुष्पाणि सन्जय क्षिप्रं। तमित्यादिश्य सूरिराट्॥ जगाम क्षुहिमव-गिरि स्वयमनाकुलः ॥ ५३॥ तत्र शाश्वतचैत्यानि । नत्वा सिगुणैर्युतः॥ पद्मादेव्या हृदं पद्मखंगमंमितमन्यगात् ॥५४॥ राजहंसगणाकीर्णे। गुंजगालिगीतिके ॥ ददर्श तत्र पद्मायाः। सद्मपद्मं मणीमयं ॥ ५५ ॥ पद्म मेकमश्रादाय । पद्मदेवार्चनेछया ॥ प्रस्थिता वज्रमुवीक्ष्य । ननाम विनयान्विता ॥ ५६ ॥ आदिशेति तया प्रोक्ते । दत्ताशोः सूरिरप्पथ ॥ सहस्रपत्रं तत्पाणि-संगतं तामयाचत ॥ ५७ ॥ अर्थश्चेदन्यलक्षाणि । पद्मानामर्पयामि वः ॥ अस्मादि- वनादिन-मुक्त्वा कमलमार्पयत् ॥पणा आदाय कमलापमं । निवृत्य मुनिपुंगवः ॥ हुताशनवने तस्मिन् । पुनराजग्मिवानश्र ॥ एए॥ विकृत्य हेमरत्नाढ्यं । विमानं देववन्मुनिः॥ नृ ॥१७॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy