SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra झीलोप० ॥ ११५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir पटः पवनवर्त्मनि ॥ दर्शयन्निव जव्यानां । मोक्षाध्वन्यध्वनीनतां ॥ २८ ॥ दत्तनामा तदा विप्रः | सूरेः शय्यातराग्रणीः ॥ गतो गौचारिकार्येश । तत्कालं गृहमागतः ॥ २९ ॥ श्रीवजस्वामिनं वीक्ष्य | ससंघं व्योमचारिणं ॥ केशानुत्पाट्य धर्मज्ञ । ऊर्ध्वदृष्टिरदोऽवदत् ॥ ३० ॥ शय्यातरोऽहं युष्माकं । जातः साधर्मिकोऽधुना ॥ मामनाश्रमिति त्यत्वा । तत्किं यासि यतीश्वर ॥ ३१ ॥ तदालापमथाकर्य । दृष्ट्वा चोत्खातमूईजं ॥ इदं सस्मार घीरात्मा । सूत्रार्थं दशपूर्वनृत् ॥ ३२ ॥ ये साधर्मिक वात्सल्य - नृतः स्वाध्यायतत्वराः ॥ प्रभावका व्रतोद्युक्तास्ते तार्याः सर्वशक्तिभिः || ३३ || सूरिथिापि समारोपि । पट्टे शय्यातरस्ततः ॥ चचाल च तथैवासौ । वायुनेव पयोधरः || ३४ ॥ वंद्यमानः सुरैव्यनि । प्रीणयन संघमानसं ॥ पुरं महापुरं प्राप । श्रीवजूः पट्टवाहनः ॥ ३५ ॥ सुनिमंडले तत्र । संघो निर्विघ्नमीयिवान || वजूसूरिप्रसादेन । धर्मकर्माण्यसाधयत् ॥ ३६ ॥ तत्र जैन श्व । श्रावका धर्मकर्मसु !! अन्योऽन्यस्पईया तस्थु-वैधर्म्यं वैरकारणं ॥ ३१ ॥ मिलितैः प्रचुरैर्नैनो-पालकैस्तत्र सौगताः ॥ विजिग्यिरे महापूजा - युत्सवैरंजितप्रजैः ॥ ३० ॥ नृ For Private And Personal वृति ॥ ११५ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy