SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वनि शीलोप व्रतसाम्राज्यं । नवाधीनत्वमिचति ॥ ६ ॥ लोगा भुजंगनोगाना । विषं सांसारिक सुखं ॥ श्रियः स्त्रियश्च तन्मूलं । कश्रमाश्यिते बुधः॥ ७ ॥ चातुर्गतिकसंसार-परिभ्रमणहेतुषु ॥ किंपाकफलतुल्येषु । रज्यते विषयेषु कः ॥ ७॥ यदीयं धन ते कन्या । मयि गाढाऽनुरागिणी॥ मत्प्रियं संयम तर्हि । समाश्रयतु संप्रति ॥ ए॥ किमेनिर्गत्वरैः स्वल्पैः । संयोगैनवसंज१ वैः॥ शिवार्थ यतनीयं तु । यत्राऽनंतसुखागमः ॥१०॥ इत्यादिन्निः सा सूरीणां । देशना* मृतसिंचनैः ।। शांतमोहार्तिरादत्त । रुक्मिणी तत्कणं व्रतं ॥ ११ ॥ युक्तं गृहीतुमाकांकK करे वजं धनात्मजा ॥ अकरिष्यदसौ वेदं । मोहाः कथमन्यथा ॥१॥ तदा तद्देशना सारैः। संवेगांकुरलासुराः॥जव्यकल्पमाः के के। प्रापुर्दीक्षाफलानि न ॥ १३॥ इतश्च वजः संघार्थ । विद्यामाकाशगामिनी ॥ महापरिज्ञाऽध्ययना-उदधे लब्धिसागरः ॥१४॥ वि. येयं मानुषकेत्रा-ऽवधिसंचरणोर्जिता ॥ कस्मैचन न देयेति । श्रीवतः संघमन्ययात् ॥१५॥ भो तथा च जूनिकैर्देवै-दत्तया विद्ययोद्यतः ॥ वजाचार्यों महानाग्यो । जातः संघे प्रनानिधिः ॥१६॥ विहृत्य पूर्वदेशेषु । विद्याब्धिरिव जंगमः ॥ श्रीवजूः कमतः प्राप । उदीचिं दिश ॥१३॥ P3 For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy