SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति शोलोपाख्याता । पुनः प्रत्याह रुक्मिणी ॥ ममापि तप्रियस्ता । शरणं चरणक्रमः ॥ ५ ॥ त- चित्तवृनिः श्रीवजे । वजूलेपे तथाऽलगत् ॥ वर्तिकेव यथा तस्मा-स्वानिलाषान्न साऽचल॥१॥ त् ॥ ७६ ॥ अतुल्यवर्यसौंदर्य-मप्येषा धननंदिनी ॥ वजूार्थिनी काचमिव । न्यञ्चकार न कं वरं ॥ ७॥ ___ अन्यदा पाटलीपुत्रे । श्रुत्वाऽाचार्यान समीयुषः॥ पौरलोकैर्वृतो राजा । सहर्षे संमुख ययौ ॥ ७० ॥ तेजसा सूर्यसंकाशान् । लावण्यजलधीनिव ॥ पाउके पादुके सर्वान् । मुनी. नालोक्य नृपतिः ॥ ए ॥ चिरं विमृश्य संशति-दोलांदोलितमानसः ॥ को युष्मासु गुरुर्वजू । इत्यपृवत्तपोधनान् ॥ ७० ॥ युग्मं ॥ तेऽप्यूचिरे कुतोऽस्मासु । टिहिमप्रकरेष्विव ॥ रा. जहंसस्य वजूस्य । राजहंस तव ब्रमः ॥ १॥ हारावल्यामिवामुण्यां । साधुश्रेणौ महाकी युतिः ॥ यो नायक श्वाऽनाति । जानीया वजूमेव तं ।। २ ॥ अथाऽसमानलावण्य-मामैं गतं स दूरतः ॥ शीतांशुमिव तारानि-युतं यतिन्निरैवत ॥ ३ ॥ अनिष्टालोकिनी दृष्टिं पीयूषैः पारयन्निव ॥ प्रशनाम महीपालः । श्रीवजं नक्तिपूर्वकं ॥ ४ ॥ तत्पादयुगलोर ॥१०॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy