________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २०६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
लिव स्थितः || ३२ || मैनं कोऽप्यवजानातु । बालमप्यमलश्रियं ॥ मृदं न वाह्यते लोकैगुढस्थामा गजोऽपि किं ॥ ३३ ॥ विचार्येति तदाचार्या । निकटावसथे स्वयं ॥ दाता वो वाचनां वज्र । इत्यादिश्य प्रतस्थिरे ॥ ३४ ॥ समये शमिनस्तस्य । गुर्वादेशवशंवदाः ॥ वज्रस्याग्रे गुरोर्बुद्ध्या । वाचनार्थमुपाविशन् ॥ ३५ ॥ गुर्वाज्ञां सोऽपि तां ज्ञात्वा । वज्जो वज्रहares || तेषां विस्मितचित्तानां । विधिवद्दाचनां ददौ || ३६ || अभ्युद्यत्प्रतिज्ञाजारा-देककृत्वो जणन्नयं || लब्ध्याऽवबोधयामास । मुनीन् मंदमतोनपि ||३७|| बहिर्ग्रामादयााचार्या । श्रतीतैः पंचषैर्दिनैः ॥ समीयिवांसो गीतार्थान् । पप्रच्छुर्वाचनासुखं ॥ ३८ ॥ जक्त्या प्रणम्य ते प्रोचुः । साधवो बोधिलब्धिमान् । अस्माकं वाचनाचार्य । एष एवाऽस्तु तत्प्रो ॥ ॥ ३ए ॥ जंगमः श्रुतकोशोऽय - मवज्ञातोऽस्ति यत्पुरा । मूढत्वेन तदालोच्य - मस्मानि वतां पुरः ॥ ४० ॥
अज्ञातावशिष्टं य-दंगोपांगादिकं श्रुतं ॥ तत्तस्मै पाठयामासु-गुरवो गौरवादृताः ॥ ॥ ४१ ॥ ततो वज्रस्य सिद्धांत-स्थितेरुतिदेतवे ॥ नृत्सारकल्पमाचख्यौ । धर्माचार्यो यथा
For Private And Personal
वृत्ति
॥ २०६ ॥