SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १०३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलपालनबधकस्य लोनेनाऽप्यवाचतामाह ॥ मूलम् ॥ तं नमह वैयरसामिं । सयंवरा रयाको मिसुसमिक्षा || अवगलिया जेएतिव । सिट्टिघूया पवररूवा ॥ ४२ ॥ व्याख्या - तं नमत वज्रस्वामिनं, येन महात्मना स्वयंवरा स्वयं गुणान् श्रुत्वा जातगाढाऽनुरागा रत्नकोटिसुसमृक्ष अनेकधनकोटिशतकलिता प्रवररूपा मनोहराकृतिः श्रेष्टिदुहिता रुक्मिणीनाम्नी तृणमिवाऽवगलिता, जीर्यतृणमिव रत्नकोटिभिः सह तत्यजे, तमेव प्रणमत ? इहक्समनावा एव च महात्मानो नमस्काराऽर्हाः, समता चेयं - यदुक्तं न यत्र दुःखं न सुखं न रागो । न द्वेषमोहौ न च काचिदि॥ रसः सशांत विहितो मुनीनां । सर्वेषु जावेषु समः प्रदिष्टः ॥ १ ॥ इति गाथार्थः, जावार्थश्वायं दैव जरताईस्य । ललाटतिलकोपमः ॥ अवंतिरिति देशोऽस्ति । सौवस्तिक इव श्रियां ॥ १ ॥ आस्थानीव श्रियां स्थानं । तत्र तुंबवनानि ॥ मंडितं वांबित प्रीतैर्जनैः स्वर्गादिव च्युतैः || २ || तत्रेभ्यपुत्रः पूतात्मा । नाम्ना धन गिरिः श्रुतः ॥ बइसख्य श्वानाति ૨૫ For Private And Personal वृत्ति ॥ १९३॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy