SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोपतीविलोक्य ताः ॥ सैंही तनूमथाश्रित्य । तस्थौ कौतुककाम्यया ॥ १७ ॥ हरि वीक्ष्य पुर- । वृत्ति - स्ताच्च । व्यावृत्य गुरुमन्यधुः ॥ स्थूलन्नई विदार्यैव । प्रन्नो तत्र स्थितो हरिः॥ ६॥ ॥ सोपयोगं जगौ सोऽपि । ज्ञात्वा तं जातवैकृतं ॥ ब्राता सोऽस्त्येव वस्तत्र । वंदध्वं प्रगतो हरिः ॥ ७० ॥ गताश्चमत्कृता वीक्ष्य । स्थूलनामवंदिषुः ॥ पृष्टा धर्मकयां ज्येष्टा । तेन सानंदमब्रवीत् ।। ७१ ॥ नगवन साईमस्मानिः। श्रीयकोऽप्यगृहीद् व्रतं ॥ क्षुधा किंतु विधातुं स । नैकाशनमपि कमः ॥ ७२ ॥ वर्षपर्वणि मधाचा । प्रत्याचष्ट त पौरुषीं ॥ त. त्पूनौं पारणाकामी । मया पुनरनाष्यत ॥ ७३ ॥ क्रियते किं न पूर्वाह्न । पर्वेद उर्लनं यतः ॥ लजया सरलात्मासौ । तदपि प्रत्यपद्यत ॥ ४ ॥ संप्राप्ते पूर्णतां तस्मि-त्रपि नोक्तुमना मुनिः ॥ कारितः पुनरुत्साह्या-ऽपराह्राईतपःक्रियां ॥५॥ ततोऽपि निश्या रात्रिः । सु खं यातेति बोधितः ॥ कर्मक्षयकृते नक्त-प्रत्याख्यानमकार्यत ।। ७६ ॥ ततोऽईरात्रौ वाई- ॥१०॥ *ष्णु-क्षुधाऽाकुलितविग्रहः ॥ महात्माऽाराधनापूर्वं । मृत्वा दिवमुपेयिवान् ॥ ७ ॥ रुषि घातोनवाहातंक-प्रायश्चित्तविधित्सया ॥ पुरः श्रमणसंघस्य । तत्स्वरूपं न्यवेदयं ॥ ७ ॥ सं. For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy