SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप वति ॥१॥ मजातिकं ॥ ४६ ॥ नवनीतमिवार्कस्य । स्त्रियाः संसर्गतो नरः ॥ श्वीनावं नजत्येव । व- हिना सीसकं यथा ॥ ४ ॥ इत्यादि तत्स्वरूपं सा । निगदंती दिवानिशं ॥ रधिकं बोधयामास । चंज्योत्स्नेव कैरवं ॥ ४० ॥ स गुणान् स्थूलनस्य । स्मरन नज्ञानिलाषुकः ॥ दी. का जग्राह कोशापि । स्थिता स्वाऽनिग्रहे पुनः ॥ ४ए । इतश्च हादशाब्दिक्यं । पुष्कालं जलधेस्तटे ॥ व्यतिचकाम कष्टेन । साधुसंघः सुदुस्तरं ॥ ५० ॥ गुणनादेरसामया। सिझते विस्मृति गते ॥ श्रीसंघः पाटलीपुत्रे । सर्वोऽप्येकत्र संगतः ॥ ५१ ॥ कुतः कुतोऽपि संगृह्य । सूत्रालापकदंबकं ॥ क्रमेणैकादशांगानि । परिपूर्णानि चक्रिरे ॥ ५५ ॥ ततः पूर्वविदो नद-बाहोराबाहनेछया ॥ प्रजिघाय मुनिइंछ । संघो विछेदनीरुकः ।। ५३ ॥ तेनाप्युक्तं महाप्राण-ध्यानमारब्धवानदं ॥ ततो नागमनं मेऽस्ति । मुनी व्यावृत्त्य चागतौ ॥ ५५॥ पूर्वाधारचिकीः संघ-स्तत्र प्रैषीन्मुनी पुनः ॥ श्रीनबाहुं सू- राई । वंदित्वा तावथोचतुः ॥ ५५ ॥ संघ न मन्यते योऽत्र । दंडः कस्तस्य जायते ॥ संघबाह्यो ध्रुवं स स्या-दिति तेनोनरं ददे ॥ ५६ ॥ त्वामेव नगवंस्तर्हि । तथा संघश्चिकीर्षति ॥ ॥१७॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy