SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप वृत्ति ॥१५॥ अदमं च गुरुः प्राह । मुंचाग्रहममुं मुने ॥ १५ ॥ दमस्तस्माइते माऽन्य-ईदृक्क तपो मु- ने ॥ शेषनागविना कोवा । समु मलं भुवं ॥ १६ ॥ गुरुनिर्वार्यमाणोऽपि । तमलिग्रहमग्रहोत् ॥ प्राप्तः कोशागृहे हस्ति-शालायामिव रासन्नः ॥ १७॥ स्पहिष्णुं स्थूलनरेण । ज्ञात्वा सा तं परीक्षितुं ।। षड्रसैनोंजयामास । सरमाजं घृतैरिव ॥ १७ ॥ कृतशृंगारनेप. थ्या। विभ्रमैकतरंगिणी ॥ कामस्य कामं कोशेव । कोशाऽभ्यर्णमगान्मुनेः ॥ १५ ॥ त. स्या मुखेंदुमालोक्य । क्षुब्धे तञ्चित्तसागरे ॥ चित्रं तस्य च कंदर्पो । वामवाग्निरिवाऽज्वलत् ॥ २० ॥ ततोऽपहृतचैतन्य । श्व कामविषोमिनिः॥ न सस्मार यतित्वं स । न च स्पीतपःक्रियां ॥१॥ स्मराऽपस्मारवैधुर्या-किंतु कोशामयाचत || साऽप्याहोपाहर व्यं । | साधयस्व मनीषितं ॥ २२॥ कातराक्षः स्मराशावेशा-पुनराह मुनिब्रुवः॥ कुतोऽस्माकं ध नं न । त्वरस्वातः प्रसीद मे ॥ २३ ॥ श्रुतजैनोपदेशा सा । तं खेदयितुमाख्यत ।। यदि लोगविधित्सा त-द्रज नेपालमंडलं ॥२॥ तत्र नेपालन्नूपालो । देशांतरतपस्विनां ॥ रत्नकंबलमकैकं । प्रयचति कृपानिधिः ॥५॥ ॥१५॥ ૨૪ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy