________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शोलोप स्माक-मकस्मादयमुचितः ॥ १ ॥ तस्माजीवाम्यहं याव-त्तावन्नायं निवर्तते ॥ नृपं प्रण-
I मतस्तन्मे । प्रातवेद्यं शिरस्त्वया ॥ ४२ ॥ सोऽवोचदीदृशं कर्म । किं म्लेवोऽपि विधित्स॥१७ ति ॥ इत्युदश्रुदृशं सूनुं । कूच स्पृष्ट्वा पुनर्जगौ ॥ ४३ ॥ अधुना जरसालीढं । हत्वा मां कु
लमुहर ॥ वल्स नाशेन काकिण्याः । कोटि नेति कोऽपि किं ॥ ४० ॥ जग्ध्वा तालपुटं वीत-प्राणो नस्याम्यहं नृपं ॥ शिरश्वित्वा वदेः स्वामिन् । दुष्टस्तातोऽपि नेदयते ॥४॥ कथंचिद् बोधितः पित्रा । तत्तति चकार सः ॥ स्वामिशेहीति संभ्रांतान् । सन्यलोकानबोधयत् ॥४॥ तातः पूज्य इति प्रोक्ते । नूपेन पुनराह सः॥ सुवर्णेनापि किं तेन । कर्गत्रो
टाय यन्नवेत् ॥ ७ ॥ समस्तमुशव्यापार-मादिशतं नृपस्ततः ॥ ज्ञात्वोचिती मंत्रिसूनुIN रौवं स व्यजिज्ञपत् ॥ ॥ देव ज्येष्टोऽस्ति मे बंधुः । स्थूलनशनिधः सुधीः ॥ नदया. स्ते न जानाति । सुखो वेश्यागृहे स्थितः ॥ ए॥
सोऽप्यास्य तत्रैवोक्तो-ऽवददालोचयाम्यहं ॥ नमित्युक्ते स्थूलनशे । विवेशाऽशोककाननं ॥ ५० ॥ मुहिनेडियमेकानं । मन आधाय योगिवत् ॥ विचारयितुमारेने । किं नियो
॥१७॥
For Private And Personal