SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति शीलोप ॥3॥ स्त्रीत्वेऽप्यहो शेषजिनातिशायि । तीकरश्रीसुलगन्नविष्णु ॥ शीलोज्ज्वलं मल्लिवि- J नोश्चरित्रं । शृण्वंतु साश्चर्यहृदो मुनीशः ॥ ७० ॥ श्वं यथा शीलमवश्यमोदा-ऽनिगामु॥१३॥ कोऽपि प्रभुमल्लिनाथः ॥ प्रपालयामास तथाऽविरामं । नव्येन निर्व्याजतया निषेव्यं ॥ण इति श्रीरुपल्लीयगछे नट्टारकश्रीसंघतिलकमूरिपट्टाऽवतंसश्रीसोमतिलकसूरिविरचितायां शीलोपदेशमालावृत्तौ शीलतरंगिण्यां श्रीमल्लिजिनचरित्रं समाप्तं ॥ श्रीरस्तु ॥ प्रमुखशब्देन येऽन्ये महात्मानो गार्हस्थ्यमनादृत्य प्रश्रमवयस्येव दीक्षां जगृहुस्ते ग्राI ह्याः, गार्हस्थ्ये शीलदृढतादृष्टांतावन्निधाय गृहीतचारित्रस्य तदायमाह ॥ मूलम् ॥–सो जयन झूलनदो । अच्छेरयकारिचरियपरियरिन ॥ जस्सज्जवि बनवए जयंमि वजे जसढक्का |॥ १ ॥ व्याख्या-आश्चर्यकारि चरितपरिकरितः स स्थूलनशे जयतु, स श्रीआर्यसंनूतिविजयशिष्यः सर्वोत्कर्षेण वर्त्तता, पूर्वभुक्तकोशावेश्यागृहे षट्विकृत्या- दारनिरतस्यापि तादृक्शीलपालनरूपं यद् आश्चर्यकारि चरितं चारित्रं, तेन परिकरितः कृता शोना यस्य, तस्य श्रीशकडालसूनोरद्यापि बहुसमयाऽतिक्रमेऽपि जगति त्रैलोक्ये ब्रह्मव्रते ॥१३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy