SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप वन पण इतश्च नरतेऽत्रैव । श्रीमत्साकेतपत्तने ॥ वैजयंतादवातारी-जीवः श्रीअचलस्य सः॥ ॥ ३० ॥ प्रतिबुधिरितिख्यात-स्तत्रैव स नृपोऽजनि ॥ प्रिया पद्मावतीत्यस्ति । तस्य प्रेमवर तीतरां ॥ ३५ ॥ अन्यदा नागयात्रायै । गतः क्वापि प्रियायुतः ॥ पुष्पमुजरमशकी-त्पुष्पमं. मपिकां च सः॥०॥ एतद् क्ष्यं प्रियां तां च । स निरीक्ष्य मुहुर्मुहुः ॥ रत्नत्रयमिदं लोके । प्रशंसां व्यतनोदिति ॥ १ ॥ श्रुत्वा सुबुझिनामा त-न्मंत्री नृपतिमब्रवीत् ॥ देव कोऽत्र मदोऽयं ते । बहुरत्ना वसुंधरा ॥ ४॥ यादृशी कुंजनूपस्य । मल्लिसंज्ञास्ति कन्यका ॥ न कापि दृश्यते तादृग् । रूपरेखा जगत्रये ॥३॥ जाने स्वसृष्टरुत्कर्ष-दिदृक्षायां कुतूहली ॥ वेधाः ससर्ज तामेव । मल्लिं माल्यमिव स्त्रियां ॥४॥ श्रुत्वेति प्राग्नवारूढ-जागरूकाऽनुरागतः ॥ प्रजिघाय वरीतुं तां । दूतं कुंलनृपांतिके ॥ ४५ ॥ व्युत्वा धरणजीवोऽपि । वैजयंतविमानतः ॥ बनूव पृष्टचंपायां । चंचायानिधो नृपः ॥ ४६॥ श्रेष्टी तत्र नयानिख्यो । जिनधर्मसुनिश्चलः ॥ वणिज्यायै यानपात्र-मारुरोह स चाऽन्यदा ॥ ७ ॥ जिनधर्मस्थिरत्वेऽस्य । प्रशंसाऽकारि वत्रिणा ॥ तत्रैकस्त्रिदशस्तस्य । न सेहे ताममर्षतः ॥४७॥ अवती. ॥१६॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy