SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १५७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir सुराधीशाः । समीयुः स्वस्वनिः ॥ ५ ॥ श छात्रिंशदकें । विंशतिर्भुवनाधिपाः ॥ दश वैमानिकाः शक्राश्चतुःषष्टिरिहाऽमिलन् || ६ || विचित्रैः कलशैस्तीर्थो - दकपूर्वैर्महर्दिजः ॥ नांदीविद्यमानानि - जिननाश्रमतिस्त्रपन् ॥ ७ ॥ विकृत्य पंच रूपाणि | स्वांके जिनमधारयत् ॥ अथेशानस्ततः स्नात्रं । सौधर्माधितिर्व्यधात् ॥ ८ ॥ जिनस्नात्रोदकं देवैर्जगृहे सिद्धचूर्णवत् ॥ लगितं तत्तदंगेषु । महार्थानरादिवत् ॥ ९ ॥ उन्मृज्य गंधकाषाय्या | चंदनाद्यैर्विलिप्य च ॥ दिव्यवासोभिरन्यर्च्य | मुकुटं मूईनि व्यधात् ॥ १० ॥ न्यधत्त कर्णयोः स्वर्ण - कुंडले त्रिजगत्पतेः ॥ दिव्यमुक्तालतां कंठ - कंदलेऽय न्यवीविशत् ॥ ११ ॥ अंगदे भुजयोर्न्यस्ते । वलये मणिबंधयोः ॥ कटीदेशे कटीसूत्रं । न्यधात्किं किलिकाकुलं ॥ १२ ॥ माणिक्यकटके स्वामि- पादयोर्निहिते तदा ॥ परI स्परस्य शोनायै | मंडनान्यन्नवन् विनोः || १३ || अभ्यर्च्य दामभिः कृत्वा । कल्पमिव जंगमं ॥ रूप्यलाजैर्मणिपट्टे । लिलेखाग्रेऽष्टमंगलीं ॥ १४ ॥ आरात्रिकमश्रोत्तार्य । सौधर्मैः पुरः प्रज्ञोः ॥ नृत्यमानासु देवीषु । स्वयं संगीतकं व्यधात् ॥ १५ ॥ स्तुत्वा च शक्र ईशा For Private And Personal वृत्ति ॥ १५७ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy