SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir जीलोप वृत्ति । १३ ॥ मजं फलं ॥ ६ ॥ श्रुत्वा तत्राषितं पुण्य-पालस्तनावपंमितः ॥ सद्यः प्रास्थानिकी ढक्कां । प्रौढप्रौढिरदापयत् ॥ ६ए ॥ पुण्यपालो महीपालैः। संमुखागमनादिना ॥ मार्गे सक्रियमाजोऽगा-सम्राडिव पदे पदे ॥ ७० ॥ तीर्थ प्राप्य महादान-प्रवृत्त्या संघपूजया ॥ प्रस्तावनादिकृत्यैश्च । चक्रेऽहद्दर्शनोन्नतिं ॥ १ ॥ चक्रवर्ती ह्ययं किं वा । वासवो वा धरागतः॥ वासुदेवो महासैन्यः। किं वा साधयते महीं ॥ ७ ॥ इत्यादि लोकैराशंक्य । युक्तयुक्त्या विनाव्य च ॥ महानायक इत्येष । प्रसिद्धिं प्रापितः परां ॥ ७३ ।। क्रमेणाक्रम्य सीमांतं । श्रीनदिलपुरस्य सः ॥ अनेकान पूर्वसंकेतान् । जन्मनूमेय॑लोकयत् ॥ ७ ॥स्मारं स्मारं काटहारि-प्रस्ताव सुहृदां पुरः॥ वेधसापि हि दुर्लध्यं । वैचित्र्यं कर्मणोऽवदत् ॥ ५ ॥ स्थापयित्वा पुरासन्ने । साथै स्वार्थपरार्थवित् ॥ विमानप्रतिनं तत्र । नव्यसौधं व्यधापयत् ॥६॥ स्थाले निधाय रत्नानि । पुंजीकृत्य गुणानिव ॥ अरिकेसरिनूपाय । प्रानृतं सार्थपो ददौ ॥ ॥ तत्तद्देशांतरोदंतैः । पुण्यपालोऽनुशीलितैः॥ आश्चर्यकारिनिश्चक्रे । राजानं विस्मिताशयं ॥ ७ ॥ जन्मन्यपि न दृश्यते । ये जावा नूधवैरपि ॥ हेलया तेऽनुनूयते । देशांतरवि ॥१३॥ 3 For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy