SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप ॥१५॥ पांमवरामाद्या । वंदित्वा स्वगृहं ययुः ॥६३ ॥हितीये दिवसे नेमे-वरदत्तहिजोकसि ॥ प- वृत्ति रमानेन संजझे । गोकुले षष्टपारणं ॥ ६ ॥ वसुधारा पुष्पवृष्टि-श्चलोत्देपो जयारवः॥-४ दुन्निध्वनिरेतानि । सदने तस्य जझिरे ॥ ६५ ॥ विहृत्य नगवान् नूमौ । चतुःपंचाशतं दिनान् । आगाश्वतकोपांत्य-सहस्राम्रवने पुनः ।। ६६ ॥ तत्राष्टमतपाः स्वामी। वेतसऽतले स्थितः । आश्विने दर्शपूर्वाह्न । प्राप्तश्चित्रासु केवलं ॥ ६७ ॥ तत्रासनप्रकंपेन । समेत्य त्रिदशेश्वराः॥ वप्रत्रयेण समव-सरणाऽरचनां व्यधुः ॥ ६ ॥ प्रतिशालं धूपघटी-तोरणध्वज. दीर्घिकाः ॥ देवचंदं मध्यशाले । साऽशोकं च सुरा व्यधुः ॥ ६॥ ॥ पूर्वक्षारात्सुवर्णाज-दत्तांहिः प्राङ्मुखः प्रभुः ॥ सिंहासनमलंचक्रे । तीर्थाय नम नच्चरन् ॥ ७० ॥ सिंहासनत्रयेऽन्यस्मिन् । कृते दिक्षु तिसृष्वपि ॥ मूर्तित्रयश्च श्रीनेमे-स्तस्थुस्तत्र सत्ता क्रमात् ॥ १ ॥ नद्यानपालकास्तत्र । गत्वा विष्णोर्व्यजिज्ञपन ॥ कोटीदिश रूप्यस्य । सास्तेिन्यो ॥१२॥ ददावसौ ॥ ७२ ॥ सर्वद्ध्या वंदितुं तीर्थ-करं हरिरुपागमत् ॥ मुंगीव मालती राजी-मत्यपि प्रहमानसा ॥ ३३ ॥ नवांधकूपतो रज्जु-देशीयां देशनां प्रत्नोः ॥ निशम्य प्रार्थयांचक्रे । व. For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy