SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १३८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir घृताः ॥ १७ ॥ धिक् धिक् नीराजकं विश्वं । घिगमून निःकृपान् जनान् ॥ यदेवमशरण्या| पशूनां कुर्वते वधं ॥ २० ॥ इत्युक्त्वा करुगांकूरै - र्वपुः कोर कितं वहन् ॥ रथं संचारयामास । पशुवाटकसंमुखं ॥ २१ ॥ अपश्यन् प्राणिनोऽप्येनं । दीनवक्त्रविलोचनाः ॥ पा हि पाहीति पूच्चकुः । स्वामिनं स्वस्वभाषया || २२ || आदिश्य सारथिं जीवान | विमोच्य च नियंत्रणात् । स्पंदनं वालयामास । स्वार्थसिद्धिप्रति प्रभुः ॥ २३ ॥ अथाऽतिसंभ्रमभ्रांताः | समु विजयादयः ॥ शिवादयश्व संत्यज्य । रथान्नेमिमुपाययुः ॥ २४ ॥ श्रथैवमूचतुः पुत्रं । पितरौ सानुलोचनौ ॥ कोऽयं महोत्सवारंजे । वत्स ते विरसक्रमः ॥ २५ ॥ नंदन कश्रमस्माक - मकस्मात्क्रंदनोऽनवः ॥ तस्मात्त्वं च निवर्तेथा । मास्म कारं कृते दिप ॥ २६ ॥ सामुविदद्दीरं । तात दृष्ट्वा पशूनदं ॥ इवमात्मानमस्मा । कर्मसंचयवेष्टितं ॥ २७ ॥ तस्मातन्मोचनायादं । यतिष्ये संयमाध्वनि ॥ युष्माकं तोषकाः संति । महानेम्यादयः सुताः ॥२ श्रुत्वेति मूर्गमापन्नौ । पितरौ विधुरो हरिः ॥ स्वयमाश्वासयन् धैर्या - दवोचडुचितं वचः ॥ २७ ॥ यथा करुणया प्रातः । पशूनेतानमोचयः || पितरौ नानुगृह्णाति । तथा किम For Private And Personal वृत्ति ॥ १३८ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy