SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १२२ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तुरंगमखुरोत्खात - धूली धूसरितेंबरे || दर्शरात्राविव स्वैरं । संचेरुर्भूतराक्षसाः ॥ १६ ॥ इंसडिंजकमंत्रियां | मंत्रयित्वा ईचक्रनृत् ॥ परप्रत्यूहनाशाय । चक्रव्यूहमथाऽकृत ॥ १७ ॥ सहस्त्रारतया राज - सहस्रं तुबके स्थितं ॥ रथानां द्विसहस्री च । पृथग्दस्तिशतं तथा ॥ १८ ॥ पंचसहस्त्राण्यश्वानां । पदातीनां तु षोमश || सहस्राः षटू सपादाश्च । चक्रांते स्थापिता नृपाः || १७ || नृपपंचसहस्रीयुग् - मुखेऽस्थान्मगधेश्वरः । बलं कौरवगांधार - क्ष्माभृतां पृष्टतोऽनवत् ॥ २० ॥ चक्रव्यूहाइहिर्व्यूहै - र्विविधैर्धरणीधवाः ॥ रणाय यादवाधीशान् । वृ ना अवतस्थिरे || २१ || तत् श्रुत्वा युधपायोधि - यादसो यादवा अपि ॥ विदधुर्गरुमव्यूहं । चक्रव्यूह जिगीषया ॥ २२ ॥ श्रईकोटिः कुमाराणां । व्यूहस्य स्थापिता मुखे ॥ गोविंदबलन च । स्वयं मूईनि तस्थतुः || २३ || तस्थुस्तत्परितः सर्वे । तथा श्री कोणिनायकाः || दृष्ट्वा शत्रू | दर्पोको विलीयते ॥ २४ || विज्ञायाऽवधिना शक्रो । दिव्यशस्त्रैरलंकृतं ॥ प्राहिणोनेमये स्वीयं । रथं मातलिसारथिं ॥ २५ ॥ अथ योद्धुं ढौकाते । सेनान्यावुनयोरपि ॥ जगत्रयचमत्कारी । प्रवृत्तस्तुमुलो रणे ॥ For Private And Personal वृत्ति (१२२॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy