SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोपा वृत ॥१०॥ सनत्कौशल विज्ञाना-दाश्चर्य हृदि निर्ममे ॥ एच ॥ यौवनं तु विकारीति। प्रतिािस्ति शास्वती ॥ सफला सा कृता किं तु । कामिनीषु न चात्मनि ॥ एए ॥श्तश्च वणिजोऽन्येत्य। विक्रेतुं रत्नकंबलान् ॥ ततो विशेषलान्नाय । पुरे राजगृहे ययुः ॥ ए६ ॥ तैश्च ते जीवयशसे । दर्शिता नैगमोत्तमैः ।। लदाईमादिशंती सा । तन्मूख्यं जगदेऽथ तैः ॥ ए || धिगस्मानिरिकायां । न दत्ता लक्षलानतः॥ यतोऽतिलिप्सा जीवानां । मूलनाशाय केवलं ॥ ॥ ए॥ हारिका केति पृष्टास्ते । राजपुन्या सविस्तरं ॥ ऊचुस्ते वाहिना दत्ते । स्थाने देवैर्विनिर्मिता ।। एए ॥ पूरिता धनधान्याद्यै-धनदेन चिराय सा ॥ शास्ति तां केशवः सूनुदेवकीवसुदेवयोः ॥ १० ॥ श्रुत्वेति नूताविष्टेव । कीर्णकेशा शिरो नती ॥ जीवत्यद्यापि कंसारि-रित्यचे मगधेशितुः॥१॥ सोऽप्युदीर्णप्रकोपानिर्वात्ययेव धुवन् शिरः ॥ वत्से धीरा नवेत्युक्त्वा । या- बाढक्कामतामयत् ॥॥ सहदेवादयः पुत्राः । परितः परिवबिरे ॥ र्योधनशिशुपाला-दयो नूपाः सहस्रशः ॥ ३ ॥ वार्यमाणोऽपशकुनैः । प्रतापी प्रज्ज्वलन क्रुधा ॥ प्रतस्थेऽज ॥१०॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy