SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप यं ते। गुणरक्ता यथा प्रिया ॥ तथा मामपि जानीहि । नृत्यमादेशकारिणं ॥ ५ ॥ किं भवति More चातः पुण्यवृद्ध्यर्थ । सिहायतनयात्रया । अस्माननुगृहीतुं च । वैताढ्यमनुगम्यतां ॥ एए॥ ॥१०॥ तथेति प्रतिपद्याथ । शंखः श्रीहस्तिनापुरे ॥ निवेद्य निजवृत्तांतं । प्रजिघाय चमू रयात् ॥ ॥ ६० ॥ स्वामिनः समरस्रंसि-प्राणदानोपकारिणं ॥ पत्नयो मणिचूडस्य । कुमार नेमुरादरात् ॥ ६१ ॥ तत्राानायितया धान्या । कन्यया च तया युतः॥ क्रमेण प्राप्य वैताढ्यं शं. खः खेचरन्नूषितः ॥ ६॥ यशोमत्या समं शंख-स्तत्र श्रीशाश्वताईतां ॥ चकार सिश्चैत्येषु । पूजामव्याजचेतसा ।। ६३ ।। अनैपीत्कनकपुरे । कुमारं मणिशेखरः ॥ आनर्च दिव्यवस्त्राद्यै-स्तत्र सत्रैरिव श्रियां ॥६५॥ तत्रासौ शत्रुसंहार-राज्यविश्राणनादिन्तिः ॥ चके खेचरवीराणा-मुपकाराननेकशः ॥ ६५ ॥ तुष्टया विद्याधरैर्दना-स्तत्र विद्या असाधयत् ॥ न चोपायंस्त तत्कन्या । यशो- ॥१७॥ मत्या बिना ह्यसौ ॥ ६६ ॥ खेचरैः स्वसुतायुक्तै-यशोमत्या च नूषितः ॥ श्रीजितारिकतोत्साहां । प्राप चंपापुरीमश्र ॥६५॥ तत्र शंखो महानूत्या-ऽन्निनूतस्वर्गवैनवे ॥ साई खच For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy