________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप यं ते। गुणरक्ता यथा प्रिया ॥ तथा मामपि जानीहि । नृत्यमादेशकारिणं ॥ ५ ॥ किं भवति
More चातः पुण्यवृद्ध्यर्थ । सिहायतनयात्रया । अस्माननुगृहीतुं च । वैताढ्यमनुगम्यतां ॥ एए॥ ॥१०॥ तथेति प्रतिपद्याथ । शंखः श्रीहस्तिनापुरे ॥ निवेद्य निजवृत्तांतं । प्रजिघाय चमू रयात् ॥
॥ ६० ॥ स्वामिनः समरस्रंसि-प्राणदानोपकारिणं ॥ पत्नयो मणिचूडस्य । कुमार नेमुरादरात् ॥ ६१ ॥ तत्राानायितया धान्या । कन्यया च तया युतः॥ क्रमेण प्राप्य वैताढ्यं शं. खः खेचरन्नूषितः ॥ ६॥ यशोमत्या समं शंख-स्तत्र श्रीशाश्वताईतां ॥ चकार सिश्चैत्येषु । पूजामव्याजचेतसा ।। ६३ ।।
अनैपीत्कनकपुरे । कुमारं मणिशेखरः ॥ आनर्च दिव्यवस्त्राद्यै-स्तत्र सत्रैरिव श्रियां ॥६५॥ तत्रासौ शत्रुसंहार-राज्यविश्राणनादिन्तिः ॥ चके खेचरवीराणा-मुपकाराननेकशः ॥ ६५ ॥ तुष्टया विद्याधरैर्दना-स्तत्र विद्या असाधयत् ॥ न चोपायंस्त तत्कन्या । यशो- ॥१७॥ मत्या बिना ह्यसौ ॥ ६६ ॥ खेचरैः स्वसुतायुक्तै-यशोमत्या च नूषितः ॥ श्रीजितारिकतोत्साहां । प्राप चंपापुरीमश्र ॥६५॥ तत्र शंखो महानूत्या-ऽन्निनूतस्वर्गवैनवे ॥ साई खच
For Private And Personal