SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥१०६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तं सदादाय चाऽचलत् ॥ ३६ ॥ पधि व्रजन्नधान्येयुः । शिबिरे सुखनितिः ।। निशीथे करुएणं शब्दं । श्रुत्वा तदनुगाम्यनूत् ॥ ३७ ॥ विलोक्य वनितामेकां । रुदंती मिदमूचिवान ॥ किं तें दुःखकरं भीरु । विश्वस्ता साऽप्यभाषत ॥ ३८ ॥ अंगदेशेऽस्ति नगरी । चंपा चंपकसौरना ॥ जितारिस्तत्र राजास्ति । तस्य कीर्त्तिमती प्रिया || ३ || तत्कुक्षिशुक्तिमुक्ताना । सुता नाम्ना यशोमती ॥ गुणपूर्णा पुराऽन्यासादिवसा प्राप यौवनं || ४० || कलाकलापरुचिरा | पक्ष्ययुतापि च ॥ पद्मिन्या इव नैवा । राजानो रुचिमादधुः ॥ ४१ ॥ किंतु यूनां गुणग्राम-वर्णनाऽवसरेऽन्यदा ॥ श्रुत्वा श्रीबेणजं शंखं । गाढं तत्राऽन्वरज्यत ॥ ४२ ॥ पिता तामन्वमोदिष्ट । ज्ञात्वा शंखानुरागिणीं ॥ दातुं चैनां नरान् प्रैषी-स यावइस्तिनापुरे ॥ ४३ ॥ तावता तामयाचिष्ट । मणिशेखर खेचरः || निराकृतश्च दत्तेति । एषा श्रीषेणसूनवे ॥ ४४ ॥ तामदार्षीदमर्षेण । श्येनको वर्त्तिकामि || अहं तु लग्ना तद्वाहा - वियतीं भुवमागता || ४५ ॥ ननांचक्रे करात्तस्या - स्तेनापापिना बलात् ॥ सा मां धात्रीं विना कष्टं । स्थास्यतीति दुनोति मां ॥ ४६ ॥ मा रो For Private And Personal वृत्ति ॥१०६ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy