SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति झीलोप येति महीधवाः ॥ ४ ॥ कुमारः पातयामास । निःपकीकृत्य वेगतः ॥ नत्प्लुत्योत्प्लुत्य व 3 जीव । नूनृतोऽपि गरीयसः॥५॥ सोमप्रनानिधानोऽथ । मातुलस्तुमुलेऽपि तं ॥ अनन॥१०३॥ मिवादित्यमुपलक्ष्यतिस्म सः॥६॥ वारितास्तेन नूपाला । विरेम रणतः कणात् ॥ स्वयं त्वालिंग्य सर्वांगं । कुमारमिदमूचिवान् ॥ ७ ॥ चिरदृष्टोऽसि जामेय । कथं ब्रमसि मुंगव. रत् ॥ त्वत्स्वरूपोपलंन्नाय । पितरौ ताम्यतस्तव ॥ ॥ते जन्ययात्रिकीनूय । जितशतुतनू जया || विवाहं कारयामासुः । कुमारस्य महोत्सवात् ॥ए । जितशतुरथ स्वीय-मंत्रि. णः सुमतेः सुतां ॥ प्रीत्या विमलबोधाख्य-तन्मित्रेणोदवाहयत् ॥ १० ॥जतुः सहज रूपं । तौ जातोहाहमंगलौ ॥ स्वं स्वं स्थानमलंचक्रुः । सत्कृता नूनृतोऽथ ते ॥११॥ त. तोऽवगत्य तत्रस्थ-माह्वातुमपराजितं । कीर्तिराजो महामंत्री । प्रेषितो हरिनंदिना ॥१॥ । अथाानाय्य प्रियाः सर्वाः । खेचरीनूचरीश्च ताः॥ आपृच्च श्वसुरं प्रीति-मतीयुक्त- स्ततोऽचलत् ॥ १३ ॥ दानेन प्रीणयन् पृथ्वीं । स समृद्ध्या महेंश्वत् ।। अल्पैरेव दिनैः प्राप पुरं सिंहपुरानिधं ॥१४॥ कुमारोऽलुग्दुत्कंग-निरं पादयोः पितुः ॥ जनन्यै ताश्च व ॥१०॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy