SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ए॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir सुप्रनाख्यस्य नूपतेः ॥ व्रणसंरोहणं कृत्वा । मूलिकायाः प्रज्ञावतः ॥ ६४ ॥ अनन्यरूपरूपश्री - त्रासित त्रिदशांगनां ॥ दरिनंदसुतः कन्या - मुपायंस्त प्रशस्तधीः ॥ ६५ ॥ युग्मं ॥ तत्रैव विचरंतौ तौ । प्राप्तौ कुंरुपुरेऽन्यदा || नेमतुः पंकजासीनं । केवलज्ञानिनं मुनिं ॥ ६६ ॥ श्रुत्वा तद्देशनां श्रोत्र - पात्राऽमृततरंगिणीं ॥ श्रावां जव्यावुताऽनव्या - विति पप्रतुश्व तं ॥ ६७ ॥ व्यौ युवामथान्यत्त्वं । शृण्वितः पंचमे नवे ॥ द्वाविंशस्तीर्थ पो नेमिनामा जावी जवानिह ॥ ६८ ॥ गणनृत्प्रथमो जावी । मंत्रिसूनुरयं पुनः ॥ श्रुत्वेतिहृष्ट तीर्थानि । वंदमानौ विचेरतुः || ६५ ॥ इतो जनानंदिपुरे । जितशत्रुर्मदीपतिः ॥ धारिणीति प्रिया तस्य । शीलालंकारधारिणी ॥ ७० ॥ च्युत्वा रत्नवतीजीवः । श्रीमन्माइकल्पतः ॥ तस्याः कुक्किावथोत्पेदे । जात्यं रत्नमिवाकरे || ७१ ॥ युग्मं ॥ समयेऽसूत सा पुत्रीं । सुधामिव शशिप्रा ॥ नाना प्रीतिमती कन्या । प्रावर्द्धत गुणैः सह ॥ ७२ ॥ सरस्वत्यां चिरावास-क्लेशो हिना इवाऽखिलाः ॥ तामेवाऽशिश्रियुर्विद्या । द्वितीयाधारलिप्सया ॥ ७३ ॥ क्रमेयौवनं प्राप्ता । प्रतिज्ञामकरोदियं ॥ जीयेऽहं विद्यया येन । वरिष्यामि तमेव हि ||१४|| For Private And Personal वृत्ति | uu
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy