SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsun Gyanmandir प्रकाश शील. || ममापराधोऽयं । दंतव्यः स दमानिधे ॥ ६ ॥ सा जगाद नराधीश । नापराधो ह्ययं ।। तव ॥ सचिवानां तथा नैवे-दृशाः संसारिजंतवः ॥ ६३ ॥ ततः शीलवती राझा। स्वसे व बहु मानिता ॥ सत्कृत्य वस्त्रालंकारैः । स्वगृहं प्रापिता तथा ॥ ६४ ।। नृपतिप्रमुखेलो. ॥५५॥ के । स्वस्वधर्मरतेऽन्यदा ॥ दमघोषानिधः सूरि-रिसाधुः समाययौ ॥ ६५ ॥ भूपतिर्मत्रिणस्ते चा-जितसेनोऽपि मंत्रिराट् ॥ शीलवती सती सापि । वंदितुं श्रीगुरुं ययुः ॥ ॥६६॥ धर्मोपदेशे विशदे । गुरुणा विहिते हिते ॥ धर्माचार्य नृपः प्राह । योजितां. जलिकुलः ।। ६७ ॥ वामा शीलवती सेयं । कथं शीलवती स्वयं ॥ तथा बुछिमती वाढं । प्रमदा न मदान्विता ॥ ६ ॥ ___ गुरुर्जगौ पुरा राज-ननया शीलमाश्रितं ॥ अस्मिन्नपि भवे तेन । शीललीला मियं दधौ ।। ६५ ॥ तनिशम्य तयोर्जातं । जातिस्मरणमुच्चकैः ॥ यथा गुरुभिरादिष्टं । तान्यां दृष्टं तथा तदा ॥ ७० ॥ जनान्यां तु पुनस्ताभ्यां । ततो गुरुवरंपति ।। जगदे For Private And Personal use only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy