SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir शील दा || ४४ || नृपोऽवग्देहि यज्ञान्मे । यथा स्युचिंतितर्द्धयः । तयोक्तं सुमुहूर्ते तान् । प्रेषयिष्ये वद्गृहे ॥ ४१ ॥ गते राशि द्वितीयेऽह्नि । तान्निष्कास्य च सा जलैः ॥ स्त्रपयित्वा चर्चयित्वा | चंदनाद्यैः खगादिनिः || ४६ || प्रर्चयित्वा करंडेषु । दिवा वा॥ ९३ ॥ दित्रपूर्वकं । निनाय नृपतेः स्थानं । मानं चास्यै ददौ नृपः ॥ ४७ ॥ प्रकाशः महानसे महानेष | राजा मोचयतिस्म तान् । जनैरखंमश्रीखंडान् । करंडान् परया मुदा ॥ ४८ ॥ तस्मिन् दिने सूपकारा । राज्ञा रसवतीकृतौ ॥ निषिद्या जोजनस्था | वेलायां गतवानयं || ४ || कुसुमाद्यैरर्चयित्वा । करंडान् सोऽवदत्ततः ॥ यनुद्रसवती तेऽपि । प्रोचुरासीत्परं न सा || १० || ततोऽसौ चिंतयामास । तस्या वाक्यवशा तदा ॥ सर्वे यदैः प्रदत्तं मे । कथं यांति नोऽधुना ॥ ५१ ॥ द्वारा एयतः समुद्धाव्य । प्रत्यक्ष सन्निधौ । पृच्छामि किमु तस्यै सा । दत्ता मह्यं तु नो पुनः ॥ १२ ॥ तथा कृते ततस्ते तु । राक्षसाश्व निर्गताः । अस्थिचर्मावशेषांगा | बीजत्सा कारधारकाः || For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy