SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandin शील. || चौरनिवेदितं ॥ ७ ॥ अत्रांतरे समायातं । वीदय स्खं स्वामिनं तदा ॥ चिंतयामास प्रकाशः सा शील-वती हर्षितमानसा ॥ ६ ॥ श्ह स्थितां च मां दृष्ट्वा ! हृदयेऽसौ विमृत्यति ॥ मुक्ता तातेन किमिय-मिहा।२६॥ गात्कथमेकिका ॥ ६१ ॥ कष्टां ज्ञातं च मे वृत्त—ममिलत्व च तस्करः ॥ श्वशुरेणापि नाझायि । व्रातृनिन च मामकैः ॥६॥ त्रिकालदर्शिना केना-प्याख्यायि चरितं हि मे ॥ अन्यथा स्वयमागत्या-वासिताहं प्रियेण किं ॥ ६३ ॥ रदितं च कथं शीलं । यौव'नोन्मत्तयानया ॥ राधमनव युवती । कैर्नाम न हि भुज्यते ॥ ६४ | दिव्यात्प्रत्याययाम्येन-मत्युष्णादतिशीतलात् ।। एवं विचिंत्य सा वाला । न्यधात्तत्पदयोदृशौ ॥ ६५ ।। परस्परं प्रमोदोऽभूत् । सुचिरोत्कंठयोस्तयोः । नत्कंठा मिलने पुंसां । प्रमोदोत्कर्षदा य. तः॥ ६६ ॥ अथ वर्धापयामासुः । श्रीधरं खजनस्त्रियः ॥ सादादत्नाकरमिव । ददृशुस्तं जना भृशं ॥ ६७ ॥ स्नाननोजनतांबूला-दानावसरतो मुदा ॥ मांयात्रिकविनोदेन For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy