SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsur Gyanmandir प्रकाश शील. || गत्वा पुनस्तात । मंडप्यां च क्रयाणकं ॥ उत्तार्य नव्यरीत्याहं । समेष्यामि सनार्यकः । ॥ १५ ॥ युक्ते च पितोवाच । वत्स गब यथागतः ॥ कृत्वानुपदमायामि । सामग्रीमुचितां स्यात् ॥ १६ ॥ आपृश्य जनकं गेहा-निर्गतो छःखन्नागयं ॥ पोतं त्यक्त्वा त. | टेनोधे-ययौ धीरेतरो वने ॥ १७ ॥ स रुरोद भृशं कुर्वन् । विहंगानपि निश्चलान ॥ व्रजेयुर्विरहार्तानां । प्राणा दारमिदं न चेत् ॥ १० ॥ निग्रह्याथ स्वयं मुखं । अहिलः स्नेहतस्तदा ॥ विचारयामास चित्ते। धीनिधिः श्री. धरस्ततः ॥ १५ ॥ विलासो वेधसोऽगाध-वारांनिधिनिनो भुवि ॥ अन्यथा चिंतितं का. र्य-मन्यथा विदधाति सः ॥ २० ॥ सदंशजा लसबीला । स्नेहगेहं गुणोत्तरा ॥ याति कापि न मां हित्वा । वार्धिवेलेव सुंदरी ॥ ११ ॥ ज्ञात्वा रहस्यवार्ती मे । कुतश्चिधूर्त शेखरः ।। कश्चिन्मुढीचकारेमां । मम वेषविधानतः ॥ २२ ॥ वनांतरे तथा बुध्र-गहरे स्थानकांतरे ।। मुक्तापि मदियोगेन । स्थास्यत्येषा कियचिरं ॥ २३ ॥ दीपव्यापारबुद्धिम For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy