SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir शील- || हेतोः । प्रददीध्वं पोमशत्रितयं ॥ ६॥ प्रकाशः ____ तद्वंधुनिस्तयास्मै । कृते च चौराय कु:खितायांतः ॥ नच्चैः स्वरेण सदया । प्रोक्तवती शीलवत्येवं ॥ ७॥ नो याहि तत्र शीवं । ब्रूया मे क्षेममिष्टवर्गेषु ॥ मार्गे क्षेमं भूया-तवापि मम पालिताशस्य ॥ ७ ॥ पीत्वेति शीलवत्या । वचोऽमृतं लऊितः स चौरोपि ॥ करमं विमुच्य गतवान् । लोनः स्याकिमिह लाभाय ॥ ए ॥ चौरे गते:थ शील–वती स्वचित्ते व्यचिंतयच्चैवं ॥ लब्धं जीवितमद्य । प्रनावतो विमलशीलस्य ॥ १० ॥ अनविष्यदन्यथा मे । कुलद्दयस्यापि निंदनीयत्वं ॥ जीवन गतोऽपि यदसौ । हेतुस्तस्यापि सुकृतमिह ॥ ११ ॥ कृत्वा ह्यनेन कपटं । मुग्धाहं वंचिता तदारण्ये । सक लजनप्रत्यद । पुरेऽप्यसौ वंचितो मयका ॥ १५ ॥ गोत्राधिदेवमहिम-निदानमिह किंचिदस्ति नान्यच्च ॥ प्राप्तौ शुभस्य लोके । शक्तिमती देवता यत् सा ॥ १३ ॥ ती. || णो विपत्पयोधि-मया यतः शीलवाहनेन तदा ॥ माहात्म्यतोऽथ नर्तु-नावी संगस्तु For Private And Personal use only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy