SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir प्रकाशः ॥ १४ ॥ शील. || प्यति ॥ ११ ॥ खदेन प्रवर्तेऽहं ! यदि तहीति मंस्यति ॥ संत्यत्र खजना नूनं । पु. रेऽस्या नपलदिते ॥ ५॥ अहं प्रतारितो बुट्या-नयेत्येष विचार्य मां ॥ मारयित्वापि यात्येव । तत्कुर्वे चौरजापितं ।। १३ ॥ ततः करभमारा । सह तेन चचाल सा ॥ स्मरंती सुंदरी गोत्र-देवतामिष्टदायिनी ॥ १४ ॥ रथ्याप्रश्नपरश्चौरो-ऽप्यथ तन्मंदिरं गतः ॥ उत्तीर्ण करनाबाला । ददृशे बंधुन्निः स्वकैः ।। १५ । दर्शनात्सहसा तस्याः । सा. श्वये सुःखमादधुः ॥ बंधवस्तेऽथ बालायै । ददावाशीर्वचस्तदा ॥ १६ ॥ अथ तां बांधवाः प्रोचु-रागमः किमतर्कितः ॥ जातोऽयमत्र ते नर्तुः । कुले कुशलमस्त्यहो ॥ १७ ॥ अथाख्यद बंधुवर्गाय । तदा शीलवतीति सा ॥ कुले श्वशुरसत्के मे । कुशलं खद्य वि. द्यते ॥ ५० ॥ अब्धौ पोताधिरूढस्य । पत्युः शासनतो ह्यहं ॥ अतर्किता समायातोवंध्याझा स्वामिनो न यत् ॥ १७ ॥ इत्युक्त्वा व्रातृजायाभि-नतपादा यथाक्रमं । आ. शिश्राय गृहस्यांत-र्विमानं देवता यथा ॥ ६० ॥ कृत्वा मतिं शीलवती प्रगन्नां । चित्ते For Private And Personal use only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy