SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ८४ ॥ www.kobatirth.org त्वया । मुने हिंसा विनिर्ममे ॥ ४३ ॥ गन्न शत्रुंजयं तीर्थं । सर्वपापविनाशकृत् ॥ त पस्यन्नर्हतो ध्यानाद् । ज्ञानं सिद्धिं च लप्स्यसे ॥ ४४ ॥ निविमं तच्च कर्मेदं । विना शत्रुंजयं मुने ॥ न निर्जरति शीलाद्यैः । सेवितैरपि दुःखदैः ॥ ४५ ॥ त्वमिमं पुरतः कृत्वा । गुरुं नूप समं जनैः ॥ शत्रुंजया दिशैलेषु । कुरु यात्रां समाहितः ॥ ४६ ॥ यात्रांते सर्वविरतो । निरतो ब्रह्मणि स्थितः ॥ साईमेतेन मुनिना । तत्रैव कुरु सत्तपः ॥ ४७ ॥ टंकणेन यथाहेम | जलेन लवणं यथा ॥ तथा शत्रुंजयस्मृत्या । कर्मपंको गलत्यहो ॥ ४८ ॥ तमो यथो रुचिना । पुण्येनेव दरिश्ता || तथा शत्रुंजयस्मृत्या । विनश्यति कुकर्म तत् ॥ ४५ ॥ कुfaशेन यथा शैलं । सिंहेनेव कुरंगकः ॥ तथा शत्रुंजयस्मृत्या । नियते पूर्व कर्म तत् ॥ ॥ ५० ॥ यथाग्निना सर्ववस्तु । लोहेनेधान्यधातवः ॥ तथा शत्रुंजयस्मृत्या । प्रस्यते सकलं तमः ॥ ५१ ॥ तावित्यं ज्ञानिनोक्तं स्वहृदि बहुतरं धारयंतौ सुनक्त्या । नत्वा तं प्रीतियुक्तौ श्रमणनरपत संघलोकानुरक्तौ ॥ कृत्वा यात्रां च तत्रोत्सवनवरचनारंजिताशेषविश्वौ । त प्वा तीव्रं तपोऽपि प्रकटित सुकृतावापतुर्मुक्तिसौख्यं ॥ ५२ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ८४ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy