SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥ स्तविन्यस्त-धर्माशोह्यपरे न हि ॥ एए ॥ आयुर्वर्षशतं प्रपाल्य नगवान सम्मेतशैलं गतो। माहा मासेनानशनेन कर्मविलयं कृत्वा त्रयस्त्रिंशता ॥ साध तैः श्रमणैः सिताष्टमदिने मासे शुचौ निर्वृतो । राधायां त्रिदशैः कृतांत्यकरणः श्रीपार्श्वनाश्रो जिनः ॥ ए६ ॥ श्रीहस्तिसेनोपि निजं तनूजं । महारथे युज्यमयो विधाय ॥ शत्रुजये साम्यसमाश्रयेण । समाश्रयत्सि सुसद्म शांतः ॥ ए ॥ ये सिश मुनयोऽपि संघपतयस्तीर्थोऽवृतिप्रतिणः ( केचित्ते सुरराज तेऽत्र कथिताः कालेऽवसर्पत्यपि ॥ अस्मत्तोऽपि च ये हि नाविन इदकांतं महाखिनो। यावत्तानपि नावनासुरमनाः पुण्यान् शृणु प्रस्तुतान ॥ ए ॥ श्रीशत्रुजयशैलराजचरितं श्रोतुश्च वस्तुस्विधा । शुद्ध्या बुद्धिविवाईनं रविरिवाऽज्ञानांध्यनुनिर्मलं ॥ रुग्दारिद्यविषापमृत्युशमनं पीयूषवत्स्वादु यत् । कृत्वा कर्मनिषूदनं किल ददात्यानंदमुच्चैः पदं ॥ ए ॥ इतो, वैनारमस्माकं । गतानां वचसा नृपः ॥ कृत्वा यात्रां श्रेणिकोऽपि । चैत्यान्यत्र पुरेऽपि च ॥ म॥ १० ॥ अस्मनिर्वाणतो वर्षे-स्त्रिनिः सार्धाष्टमासकैः ॥ धर्मविप्लावकः शक्र । पंचमारो नविष्यति ॥१॥ ततः शनैश्चतुर्तिः षट्-पष्टिनिर्वत्सरैर्दिनैः ॥ पंचचत्वारिंशतापि । विक्र ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy