SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥७७॥ www.kobatirth.org ॥ १० ॥ शैपदी पंचमं कल्प-मवापानल्पपुण्यनृत् ॥ श्रन्ये तु मुनयः केचिङ्घिवं स्वर्गं च केचन ॥ ११ ॥ इतश्च नारदः श्रुत्वा । द्वारिकादादमीशितुः ॥ यदूनां च कयं दूनो । ययौ शत्रुंजयं गिरिं ॥ १२ ॥ निंदन्नविरतिं स्वस्य । युगादीशं नमन जिनं ॥ शृंगे तत्रैव जग्राहा-नशनं नवनाशनं ॥ १३ ॥ स चतुःशरणं कृत्वा । चत्वारि मंगलान्यपि । चतुरस्त्रिकशुद्ध्या स । कपायान् चतुरोऽमुचत् ॥ १४ ॥ चतुः शाखं श्रयन् धर्मं । चतुर्थं ध्यानमा स्थितः ॥ चतुर्थमपि तस्यांशं । लब्ध्वागात्पंचमीं गतिं || १५ || उत्सर्पिण्यवसर्पिण्यो - रित्येवं नारदा गिरौ ॥ शत्रुंजये ययुः सिद्धि - मनंतध्यानयोगतः ॥ १६ ॥ इवं श्री रैवताप्रिज्जवपृथुतरोदारमाहात्म्यमेतत् । पुण्यं किंचित्सुरें प्रकटितमिह तत् सिद्धिझौलानुसारि ॥ शेषोछार स्थितिं वा शृणु मसृमना नाशिनी मंहसां या - मस्मद्दाणीश्रवंतीश्रवदमृतनवां जावतो जावितात्मा ॥ १७ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुंजयमहातीर्थमाहात्म्ये श्रीनेमिदीक्षाज्ञाननिर्वाणपांडवोारादिवर्णनो नाम त्रयोदशमः सर्गः समाप्तः ॥ श्रवस्तु ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only मादा० ॥७७॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy